पृष्ठम्:मेघदूतम्.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

I॥ this list tl। f।ll।wi॥५ ॥ltlitio॥1 ॥l) |ur।11।।॥ ५५ | “1 -1)॥ri।। 1)* (i (1. (*( ![ [ .). W It Tl० ॥r010॥ '// ref( t) w९॥re 1 T, W. S. ' सञ्चावाद्र: 1), N, W, (, S. T॥jur i+ tr॥ [1। \[i., 1. 11:2; WI1., 1. 1) ; 1, p. 1 ।।.). एतदनुकारी' छाचिदयमपि यो को विद्यते । अध्वन्कान्तं प्रतिमुखगतं मानुमानाम्रकूट स्तूङ्गेन चां जलद शिरमा वष्यति ट्रयाघमानः आसारेण त्वमपि शामयेस्तस्य नदाघममिं सत्काराद्रेः फलति नचिरणोपकारो महत्सु । स्वां पथि श्रान्तं संमुखागतमाम्रकूटाख्यः सानुमानुचेन शिरसा ह्याघया वक्षयति । त्वमपि तस्य वेगवर्षण दावानलनं निवर्वापये: । यस्मान्महापुरुषेषु {)), 1)॥t i५ l॥t('l i॥ ""