पृष्ठम्:मेघदूतम्.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नणयामि । तथा हि त्वमर्थितः सत्र त्रुवन्नपि चातकेभ्यस्तोयं वितरसि । यस्मान्महतामर्थिप्वभिमतार्थमंपादनमेव प्रती पवचनम । महामतो हि कर्मगा त्रुवन्ति न वचमा ॥ ११० ॥ दुष्टान्दशान्विचर जलद प्रावृपा मंभृतश्री मर्मा भूदेवं ठाणमपि च ते' विद्युता विप्रयोगः ॥ ११ ॥ हे जम्मधरानुचित प्रार्थना वर्मनो ऽननुरुपयाज्ञवामार्गस्य मर्मतत्संदेगा हरगा नद्य गां प्रियं विधाय ततस्त्वं वपकालेऽर्जितदेहोत्रतिरभिमतं स्यामं विघर भ्रम । कुतो विधाय । नेहेम प्रीत्या । झेहाभावयेत्तद्विधुरो दुःग्वितोऽयमिति मयि छपाधिया वा । किं बहुना । एवमनेन प्रकारेण मदत्तवापि निमेषमपि तडित्प्रियया विर हो मा भूदिति भद्रम् ॥ ११ ॥ इति राजा नकानन्ददेवात्मज मेघदूतविवृतिः समाप्ता ॥ ! •धितं प्रार्थनादात्मनो 1, M. ०fच तप्रार्थनावर्तिनो $. * ०प्राञ्जग्नद विचर MI. * मग्वे ..