पृष्ठम्:मेघदूतम्.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कामपि वनितां रमयन्भ वास्वप्रे मया वस्लो कित हमरुदमिति ॥ १०८ ॥ एतस्मान्मां कुशालिनमभिज्ञानदानाद्विदित्वा मा कौलीनादस्मितनयने मय्यविश्वासिनी भूः । स्नेहानाहुः किमपि विरहासिनमस्ते' ह्यभोगा दिष्टे वस्नुन्युपचिातरमाः प्रेमराशीभवन्ति ॥ १०९ ॥ हैं कुवम्नयाच्येत मादभिज्ञा नदानाम्मां स्वस्थमवेत्य कौम्नी ना तो काप वादमाचान्मयि त्वमविद्यामिनी निप्प्रत्यया मा भू: । तदेव कानीनमाह । किमपि कुतो ऽपि हेतोः स्नेहान्वि र ह हासिनो वियोगे तनू भवतो जना श्रा: । यथा । प्रीति: प्रवासाश्रयादिति '। एतचायुक्तम् । यस्माते म्ले हा अभोगाद्धेतोरिष्टे वस्तुनीप्सितेऽर्थ उपचितर मा: सन्त: प्रेम्णो राशीभ वन्ति प्रीतिमया: संपदा नेते । हृदयवन भविषयै । वियोगवशात्सहस्रगुण: स्नेहः संपदात' इत्यर्थः । त्वयि च मम या प्रीतिस्तां त्वमेव जानासि । इत्थं मंदेशामुका प्रार्थनामभ्युपगमयितुमाह । कचित्सोम्य' व्यवमितमिदं बन्धुकृत्यं त्वया मे प्रत्याख्यातं न खल भवतो धीरतां तर्कयामि । नि:शाव्ठोऽपि प्रदिशासि जलं याचितश्रवातकेभ्य प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियव ॥ १० ॥ विरहे .), MI. ५: ध्यंमिनस्त MI. `, 1). (cf. N॥ largikar's Notos, 1. 112, 1. ४ प्रत्यादेशात्र , MI, , प्रत्यादेष्टुं न ] प्रत्याख्यातुमच तव धैर्य न

  • ऽप्यभोगा० ), स्वभोगा०

० ०त्सोम्य ॥, MI, S, 13, 1)