पृष्ठम्:मेघदूतम्.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

60 च नाभाम्नाभा मरणं जीवितं च । पर्यायशाः सर्वमिह स्पृशन्ति तस्माद्वीरो न प्रहृप्यत्र शोचेत्' । नन्वभिमुग्वी करणे । मा गम इति १०६ ॥ मुग्वागमे कम्तव निद्यय इत्याह । शापान्तो मे भूजगशायनादयिते शाङ्गपाणी मासानन्यान्गामय' चातरो लाचने मीलयित्वा पश्यादावां विरहगणितं' तं तमात्माभिलाषं निर्वप्याव: परिणतशारचन्द्रिकाम झापाम ॥ १०७ मम शापान्तो भविष्यति । तदैव वर्पस्य परिपूर्णत्वात । अतष्टादद्यारभ्य मासचतुष्टयं स्नोचने मी नयित्वा यथाकथंचिद्भमयातिवाहय । तत पद्यात्संयोगे सति चिर का नगणितं “ ती चाणं तं तं नानाविधमात्मनो ऽभिन्नापं कामं परि पठारद ज्योम्न्नामु निशाम्वावां निर्वेच्या व इदानी मुस्पष्टमभिज्ञानमाह । भूययाह ' त्वमाप ' गायन करण्ठलमा पुरा मेम निद्रां गाचा किमपि रुदती समस्वनं'विप्रवृडा । सान्तहसं कथितमसकृत्पृच्छातष्य" त्वया मे दृष्टः स्वप्रे कितव रमयन्कामपि त्वं मयेति १०b म स्वप्रिय एतदुका पुनरपि स्वामिदमाह । यथा पर्व भवती तन्प जाता । ततो रोदनहेतुममष्टात्पृचछ्तो मम त्वयोक्तम् । हे कितव धृतं

  • •गणितं MI, S. * तमेवाभि० J. " I१*:।। 1ur।l:ll:* विरह काल०

' हीच .. " भूययापि $, भूय यासि 1) . " त्वममि J, S. " सस्वरं