पृष्ठम्:मेघदूतम्.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संष्टिाप्येरन्टारण' व' कयं दीर्घयामास्त्रियामा सर्वावस्यास्वहरपि कथं' मन्दमन्दातपं स्यात् । गाढोपमाभिः कृतमशरणं त्वयिोगव्ययाभिः॥ १०५ हे चश्चन्न नोचने गाढो प्माभिम्ती व्रमंतापाभिस्त्वद्विरहचिन्ताभिर्मम मन इत्थं दुर्नभप्रार्थनं छतम । यदद्यादुप्प्रापं तत्तदभिन्न पामीत्यर्थः । तथा हि दीर्घप्रहरास्त्रियामा निशा निमेष इव कथं नाम मंक्षि प्यार ग्गच्छेयुः । तथा यी प्ममध्याहादिष्वपि मकन्नामु दशामु दिनमतिमृद्रविप्रभं कथं स्यादिति । एतच दुर्लभम । न हि निग्विना क्षणदा तणवादीयते । न च दिनं मर्वदा मन्दा तापं भवति । गाढो प्माभिरिति डावुभाभ्यामन्य तरस्याम' । मंचित प्य र निति कर्मकर्तरि ॥ १०५ ॥ तत्कल्याण त्वमाप मा गमः कातरत्वम । मातररां' 55 नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ १०६ ॥ प्रामावस्यां प्रतिपादय मंप्रति कर्तव्यता माह । हे कन्यागि भट्रे तवापि न न्वात्मानं वङ्गविध्यं विगायझानग्स्वयमेव नावन्नमेव न । अपि स्ववस्नम्ब एव । पामीत्यर्थः । तत्त्वमपि प्रिये कातर त्वमधेर्य मुतरामत्यर्थ मा गमी मा यामी: । यमात्कस्य मं मारिणो नित्यं मुग्वमुपनतं घटितमेकान्तती नियमेन दु:ग्वं वा । यत एता: मुग्वामुग्वरुपा दशा श्रवस्याद्यक्रनेमि वत्कदाचि त्रीचैर्गच्छ न्यधो यान्ति कदाचिचीपरि पृष्ठे । रथाङ्गधारा हि भ्रमन्ती क्रमेणाध उपरि च याति । तदुक्तम् । मुखं च दु:रवं च भवाभवौ

  • च मे 1) .

दीर्घयामा बियामा " गाढोपणाभि: J', S. * P ). iv, 1, 1:3