पृष्ठम्:मेघदूतम्.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

54 तमिव पि त्वदाकारे तत्रापि चित्रे क्रूरो विषमो विधिनवावयो मामाकाशप्रणिहितभूजं निर्दयाष्ट्रोपहतो लब्धायास्त कयमपि सति' स्वप्रसंदर्शनेषु । मक्तास्यलास्तस्फकिसलयेष्वसलेलणा: पतन्ति ॥ १०3 हे मति गुणवति तव स्वप्रे दैववशात्प्राप्ताया गाढालिङ्गनायाकाशे शून्य एव प्रमारि तभुजं मां वीक्षमा गानां वनदेवतानां द्रुमपलवैषु मौक्ति कपृथवो वाप्पकगा असष्टात्र रवन्नु न पतन्ति । अपि तु भ्रश्यन्त्येव । तादृशंfी में दशामान्नोकय ता अपि कृपया मदन्तित रामित्यर्थः ॥ १०३ ॥ भित्त्वा सद्य: किसलयपटान्दवदारूद्रमाणां ये तत्स्टीरस्रतिमरभयेो दष्टिाणन प्रवक्ताः । आलिङ्गयन्ते गुणवति मया ते तुपाराद्रिवाता पूर्वस्पृष्टं' यदि किल भवेदङ्गमेभिस्तवेति ॥ १०४ ॥ हे गुणवति शी नान्विते सरग्न तरुणां तत्क्षणं पलवकवाटानुपमृदा तद्रममंवन्धिची र सुतिमुगन्धयो ये हिमालयानिन्ना दक्षिणेन प्रवृत्ता अस्यां दिशि वातुं प्रस्तुतास्ते मया थिप्यन्ते । किमर्थम् । यदि किन्नभि मरुतः महवासात्कदाचित्वदीयं शारीरं स्पृष्टं भवेत् । अत द्य । वाहि वात यत: कामता तां स्पृष्टा मामपि स्पृशेो: । वहे तत्कामयानस्य शाक्यमेतेन जीवितुम्' । द विगेनेत्यनबनत:' ॥ १०४ ॥ मया ], [, S, ]), निशिा 1, 13, C; tle 4tr('1/tl। (of tl10 (५१॥ (1॥tur' ' पूर्व स्पृष्टं , 1, $, 1) I l॥