पृष्ठम्:मेघदूतम्.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वतुं स्नोस्न: माकाङ्क श्रासीत् । कुतो हेतोः । श्राननस्पर्शनोभात । कर्णे कथनं हि तस्य त्वन्मुखस्पर्शमुग्वानुभवाय । कीदृशा: स: । श्रवणविषयमति क्रान्तो ऽप्राप्तः। दूरस्थत्वात। अत एव नोचनानामगम्यो गवैद्रंटुमशक्यः । उत्कण्ठया विरचितानि पदानि गाव्दा यचेति कथनविशेषगम ॥ १० ॥ इदं किमित्याह । श्यामास्वङ्गं चकितहरिणप्रेष्टिाते' दृष्टिपातं गराइच्छायां' शशिनि शिखिनां वर्हभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भूविलासा न्हन्तकस्यं' कचिदपि न ते भीरु सादृग्यभनि ॥१०१॥ हि भी रु कातरे तव मारुण्यमेकम्य कष्टं ऋचिदपि न विद्यते । यदा म्नोकयात्मानं समायामयेयम । तथा हि श्यामास्नतामु तवाङ्गमुत्प्रेक्षे । तद्वत्तनुत्वात् । चकित हरिण प्रेक्षणे च वृष्टिपातम । चम्तमारङ्गवचटुरना व नोकनात् । एवमुत्तर च यथायथं योज्यम् । कपोस्नकानितं मृगाङ्क उत्पश्यामि । मयूराणां कन्नापाटोप पपु कचभरम । मूचमसरित्कलो नेषु भूविलासान । भीर्वित्यन्वर्थ नाम नारी गाम् । मंशापूर्वको विधिरनित्य इति' इम्वगुणाभाव:' ॥ १०१ ॥ त्वामालिख्य प्रणयकुपितां धानुरागैः शिलाया मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । असैस्तावन्मूहुरूपचितिदृष्टिरालिप्यते' मे कूरस्तस्मिन्नपि न सहते संगमं न कृतान्त १०२ ॥ भवती प्रणयकुपितां प्रीत्या रुपितां धातुरागै: सिन्दूरादिरागेष स्वाग्निख्य प्रार्थनयात्मानं तव पादगतं कर्तु यावदिच्छामि तावत्वदा कारस्य स्मरणाद्वापिरसष्ट दुपचितवृवैद्य तुषी ममाच्छादेते । अतश

  • व कृच्छायां J, MI, $, 1).

' ०कस्मिन् 11.

  • •पातान् ])
  • चण्डि , M, S, 10