पृष्ठम्:मेघदूतम्.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

52 पक्तीनां शारीरिणामेतदेव पूर्वाशास्यं प्रथमाकाङ्गणी यं यत्स्वास्थ्यं नाम । आयुष्मानिति वचने कर्तृपदं न त्वामन्वगाम । ब्रूयादिति प्रथमपुरुषप्रयो गात्। आशाम्यगाब्दे ऽनुपसर्गाधिकारादेतिम्नुशासव्रिति' क्यवभाव:॥ ९८ ॥ ततः किमित्याह । अङ्गेनाङ्गं तनु च' तनुना गाढतप्रेन तमं सास्त्रणास्त्रद्रवमावरतात्कण्ठमुत्काराढतन्न । संकलप विशति' विधिना वरिणा संज्ञमार्गः ॥ ९९ ॥ तव प्रेयान्दुरवतीं संकन्धरुत्कण्ठावगादङ्गेनाङ्गं विगाति वपुषा त्वद्दहं प्रवेष्टुमिच्छति । त्वयैकयं यियामतीत्यर्थः । भित्रयोटिक्यं मारुप्याद्भवतीति तयोरङ्गयोम्तनु च तजुनेति पृथग्विशे प गै: सादृश्यकथनेन ममानुरागता माह" । अम्र द्रवतीत्यम्रद्रवम् । पचादित्वादच । कस्मादात्मना नाया तीत्याह । विधुरेण विधिना रुचव मर्मा । वियोगस्य वर्षभोग्यत्वात् । तनु च तनुनेति चार्थाभावात्प्रतनु तनुनेति पठनीयम' ॥ ९ ॥ शब्दाख्येयं यदपि किल ते यः सखीनां' पुरस्ता त्कर्ण लीलः कथयितुमभूदाननस्पर्शलोभात् । सोऽतिक्रान्त: यवरणविष्ययं लोचनानामगाम्य स्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥ १० ॥ स तव प्रियो मनुविनेदं वच्यमाणं त्वामाह व्रवीति । म कः । यत्किन्न शाब्दाख्येयं प्रकटवाच्यं तदपि सरवी संनिधाने व्याजं विधाय यस्तव कणे ]'). i, 1, 1।। 1॥d 11:); • शास्विति .. ]], (0, 1) प्रतनु \[, ५, 1). * मात्रेगा युदुतम• II, S. । दीघोच्छ्रामं $, सोपणो० ]) " ममानुरागि ता० -1, सानुरागता० I), (C, 1). ' ]'im. iii, 1, 1:}} १ तत्सरवीनां । pr. 11., 1), (U. " लोचनाभ्यामदृष्ट • ], लोचनाभ्यामदृभ्य० II, S, 1)