पृष्ठम्:मेघदूतम्.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

19 शुभमूचनमत्र । स्त्रीणां हि वामाक्षिम्फुरणमानन्दमामत्रमाह । कीदृशं नयनम् । म्नम्वरग्नकै रु छापाङ्गप्रमरं निवृत्तकटाक्षक्षे पम् । शोकाचा ञ्जनग्नेहेन रहितम् । तथा मदद्यम्य वर्जनाद्विमवस्नितभूविम्नासम् ॥ ९२ ॥ वामी वास्या: कररुहपदर्मुच्यमानो मदीय मैर्मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या । संभोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्यूरूः सरसकदलीस्तम्भगीरथ्वलत्वम् ॥ ९३ ॥ त्वव्यासत्रे वामी वो रुरम्या चम्न त्वं यास्यति स्फुरिप्यति । वाशाब्दी नित्याभ्यस्तं च मक्ति ककम्नापं विधिवधुर्याच्याजित उपेक्षित: । शत्थार्थ हि तत्र तस्य करणमभूत । तथा मुरतसमाप्ती मम करोपमर्दनयोग्यः । अभिनवक्तदन्नी काण्डवव गीरः श्वत: ॥ ९३ ॥ तस्मिन्काले जलद दयिता लब्धनिद्रा यदि स्या दन्वास्यनां' स्तनितविमुखो याममाचं सहस्व ' । मा भूदस्याः प्रणयिनि मयि' स्वप्रलब्धे कथंचि सद्यः कण्ठच्युतभुजलतायन्यि गाढोपगूढम् ॥ ९४ ॥ हे जलद तस्मिन्काले ऽर्धरात्रसमये प्रिया चेत्सुप्ता भवेत्तदेनामन्वास्य सेवित्वा त्यक्तगर्जितस्त्वं क्षणमावं महस्व प्रती तया: । मा स्म तां बोधय:'। किमर्थमित्याह । मयि प्रेयमि कथंचि६वात्स्वप्रासादिते सति तस्या हवलीपाशां मा भूत्। आयेषविच्छेदो मा स्म भवदित्यर्थः । नूनं सा मामा निङ्गितमात्मना स्वप्रे द्रक्षयति । उपगूढगब्दो भावे । अन्वासनं सेवनम् । । वाम द्यास्या: ), WI, S. * कनक• 1); •कदलीगर्भ• J] * यदि सा लब्धनिद्रामुखा या ' 1, 1, $, 1) . ' •क्तचासीन: S, D. * सहेथाः 5