पृष्ठम्:मेघदूतम्.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

5) यथा । अन्वासितमरुन्धत्या म्वाहयेव हविभुजमिति '। स्थाणु तपस्यन्तम धित्य कायामम् । अन्वास्त इति च ॥ ९४ ॥ तामृत्याय' स्वजलकणिकाशीतलेलनानिलेन प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम'। विद्युतर्भ निहितनयनां ' त्वत्सनाये गवाटो वक्तुं धीरस्तनितवचनमर्मानिनी प्रक्रमेयाः ॥ ९५ तत: मुमां तां मनस्विनी निजोदकविन्दुभिस्तुपारेण ममोरणेनोत्थाप्य गम्भीरगर्जितनैव वचमा वतुं प्रक्रमेथाः प्रा र भेथाः । कीदृशीम । शीत मा हि प्रभात विकमति तथा भवदधिष्ठितत्वाद्वितुङ्गर्भ तडित्वति वातायने दिदृक्ष या क्षिप्त किं वचयामी त्याह । तत्संदेशान्मनसि निहितादागतं' त्वत्समीपम् । यो वन्दानि त्वरयति पयि याम्यतां प्रीपितानां मन्द्रस्निग्धध्वनिभिरवलावेणिमोटोत्सकानि"॥ ९६ ॥ हे अविधवे पतिवत्रि भावत्कम्य पत्युर्मिचं प्रियमम्बुवाहं जीमूतं मां त्वं विद्वि जानीहि । तत्संदर्भान्मनसि निहितात्तदीयं संदेशां चेतfम गृहीत्वा स्वत्रिकटं प्राप्तम् । यथाम्बुवाहो मागं श्राम्यताँ खेदं भजतां प्रोपिताभां प्रवामिनां कदम्वकानि मन्द्रस्निग्धैर्मधुरारुईर्गर्जितैस्त्वरयति प्रेरयति गृहाय । यतोऽबलानां कान्तानां वेणिमो द गो कवर्युन्मोचन //////।।'/1, i , ]

  • प्रोत्थाप्यनां J. ' ०४वमग्नतीनां रजोभि: 1). " विदुङ्गर्भ: MI, ] ।

विद्युत्कम्प० $. " स्तिमितनयनां J, MI, S, ]) . ' धीर: MI ; ० वचनी .I, A, (.. " ०मभिदधे । . " ०ी मैन मि निहितैरागतं J', 1), • शैहिंद यनिहितैरागतं MI, , *शादयनिहितादागतं 1, 1), (; but +९७ ।।