पृष्ठम्:मेघदूतम्.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्या भवद्वयम्याया यतो मयि मनः संभूतग्नहमतिप्रीतिमदत म्यप्रदेव । न च ग्ने ह एव त्वयि तस्या नाम्नीति वतुं युज्यत इत्याह । मभगमिष्टमात्मानं मन्यते मम भगंमन्य: । तद्भावो मां नैव वाचाम्नं यत्किं चनभाषिाणं कुरुते । तमादद्यात्तव मयोक्तमेतदशे पं तवाचि रा सा संन्यस्ताभरणमवला पलवं' धारयन्ती म्र मवश्यं त्याजयिष्यति । कीदृशां गाचम । पनवं टागं मुकुमारम । अत एव मंन्यस्ताभरणं त्यक्तमण्डनम । तथा तन्पपृष्ठ निक्षिप्तमप्यतिकेशैोन बिभ्रती । यदेवंविधा सा किमित्यहं रोदिमी त्याह । यस्मादद्य आद्रा अतरात्मा म र मचित्तः म सर्वः प्रायेण करुणावृत्ति: छ पाणी लो भवति । स्वं च मजन्नत्वादाद्रान्त र: । करुणा टपैव वक्ति व्यापारो यस्य स करुणावृत्तिः । ष्ट पार्थवृत्तेः करुणाभाव्दस्य भाषितपुंस्कत्वाभावान् पवाव :* । दु:ग्वदुःवेिनत्याधिकये द्विर्वचनम्' । दुहेरिव मुचेरपि द्विकर्मकत्वात्यामस्रां मोचयिष्यतीति ॥ ११ ॥ प्रत्यादिादपि च मधुनी विस्मृतभूविलासम् । त्वय्यासने नयनमपरिस्पन्दि मगाष्ट्या शाक् मीनष्टोभाकुलकुव लकुवलयश्रीतुलामेण्यातीति' ॥ ९२ भवति निकटस्य सति तस्या हरिणनयनाया नेवमुपरिस्पन्दित्वा दनिमेपोत्फम्लनचटुलोत्पलशोभासाम्यं' प्राप्स्यतीत्याशा संभावयामीति

  • ]'ip. wi, 3, :) !

C. 1. 1(), li॥१० ॥