पृष्ठम्:मेघदूतम्.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विन्यस्यन्ती भुवि गणनया देहलीदतपुप्पः । संयोगं वा' हृदयनिहितारम्भमास्वादयन्ती प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ ५४ ॥ गमनदिवमात्प्रवृत्तो यो ऽवधिर्वपरयम्नम्य शेषान्मासानवनो भुवि विन्यस्यन्ती म्यापयन्ती । किं : । देहल्यां द्वा विगेपे द्वार पूजार्थ दर्त्तः पुष्पैयाँ गणना तया । रग्वापदेपु पुष्पाणि दत्त्वत्यर्थः । हृदयनिहितारमर्भ मनोरथरचितं मत्संगमं वास्वादयन्यनुभवन्ती । कथमवगच्छस्यता शाग्व्यापारान्कुर्वती त्याह । यस्मादिष्टवियोगे विरहिणीनां प्रायेणैवंविधा एव विनोदाः केनयो भवन्ति ॥ ८४ ॥ आद्ये बडा विरहदिवसे या शिरखादाम हित्वा शापस्यान्ते विगलितशाचा या मयेोन्मीचनीया" । गाण्डाभोगात्कटिनविषमादेकवेरंगी' करेण ॥ ५ ॥ सव्यापारामहनि न तया खेदयेद्विप्रयोगः शः रात्रौ गुरूतरशुचं निर्विनोदां सखी ते । मत्संदेशैः मुखयितुमतः पश्य साध्वी निशीथे तामनिद्रामवनिशयनासन्नवातायनस्य:"॥ ६ ॥ तां सरवीमुनिद्रां सती स्वमत: कारणानिशीथे ऽर्धराचे मत्संदेशः मुग्वयितुं पश्येर्न तु दिवसे । कुत इत्याह । मयापारस्वादहनि तां विरही ' मान्विरहदिवस० ], [ ; ०स्थापितस्या० J, )[, , 1), ० प्रस्थि तस्या० (U . * ०मुक्तपुप्प: 1, *, 1). * संभोगं वा ,ि मत्सङ्गं वा , मत्संयोगं 1) . । हृदयरचिता० |. * ०विरहे ह्यङ्गनानां $.

  • तां मयोद्वेष्टनीयाम् J, MI, S, मा मयोद्वेष्टनीया 1) . ' ०विपमामेक•
  • पीडये० ], [, $, 1); ०अद्वियोग: S, !).
  • ०मस्लं }[, S, I) 10 ०शयनां सग्र० , x, 1), ०शयनt सीध० [