पृष्ठम्:मेघदूतम्.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करविधृतम् ॥ ८१ ॥ आलोके ते निपतति पुरा सा बलिव्याकुला वा मासादृश्यं विरहतनु वा भावगम्यं लिखन्ती । कचिद्भर्तुः स्मरसि निभृते त्वं हि तस्य प्रियेति ॥ t२ ॥ मप्रियैवंविधा तवालो के दर्शन पथे पुरा निपतत्यचिराद्यास्यते । एवंविधाभ्यापाराग्कुर्वती तां द्रच्यमीत्यर्थ । कीदृशी । वन्निव्याकुन्ना देवपजातत्परा । मम मादृग्यमनुकारं विरहवशात्तनु दुर्वन्नं भावगम्यं चित्तस्थितं निग्वन्ती वा । मजुवादिनी शारिकां पञ्जरम्यां पृच्छन्ती वा । किमित्याह । हे निभृते विनीते कचिवर्नु: मरमि मत्पतिं ध्यायमि । यमात्त्वं तम्याती व प्रिया । पुरा निपततीति यावत्पुरानिपात उत्सङ्गे वा मलिनवसने सोम्य' निष्ठिाप्य वीणां मद्रोचा विरचितपदं गेयमूद्रातूकामा । तन्वीराद्र" नयनसलिलैः सारयित्वा कथंचि दूयो भूयः स्वयमपि कृतां मूर्छनां विस्मरन्ती। b३॥ धूमराम्बरे ऽ द्वे वीराणां निधाय गेयमुद्रातुकामा वा । मालोके ते गिपततीति मबन्धः । कीदृशां गेयम । मम गोवं नामाङ्कचिहूं यस्य । विरचितानि पदानि शब्दा यस्य । पदम्यो हि स्वरमंघातो गेयम् । मदीय नामान्वितमित्यर्थ । श्रमुभिर्नचजन्नराद्रः कूताम्नन्त्री:' केशेन मारयित्या योजयित्वा स्वयमपि दत्तां मूर्छनां सारगt विस्मरन्ती । चेतसो ऽ म्वास्यात् ॥ ८३ ॥ स्वयमधिल तt ..

  • मारिकां •, \[, $, 1) * रमिके 1. WI, 1)

मौम्य .I, M. S, 1)

  • छ ता० ।, 1), ( , कुता- 1)