पृष्ठम्:मेघदूतम्.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[{ न तथा द्:ग्वयेद्यथा रात्रौ शङ्के संभावये । यतो निर्विनोदां चिचव्या पारादिवर्जिताम् । अत एव गुरुतरगुचमतिदुःग्विताम् । कीदृशी ताम् । एवंविधामेकां वरंगी कठो रपरुषात्कपो नफन्न कादघटितकरजेन पागिना मारयन्ती मान्नो कार्थमपास्यन्तीम । की दृगी वाणी म । याद प्रयम विगाहदिवमे वियोगदिने चूडाशो वरमपास्य तया वेष्टिता । या च नष्टशोोकेन मया मोचनीया । एवं हेोप विरहाचा र: । त्रहाभा वाच स्पणे कि टाँ परूपाम । त्वं कीदृग: । अवनी भुवि न तु रवट्रायां यचक्यनं तन्यं तम्यामत्रे निकटे वातायन गवाचे तिष्ठति य: म त योक्त: ॥ ८५ ॥ ८६ ॥ प्राचीमूले तनुमिव कलामाचशे पां हिमांशोः । मत्संयोग: कयमपन्नमेत्स्वप्रजोऽपीति' निद्रा यादृशेो तादृो विरहगायने संनिकी रां क्षिप्तमेकं पार्थ यया । मूर्तिमिवेत्युपमा । तथा निद्रामभिन्न पन्तीम । किमर्थम् । मया सह कथं नाम म्वप्रे समागमो घटेतेति । नयनसन्निलोत्पीडेन नेचाम्बुपूरेण तीमश्रुभि० J, 1, $. निःश्वासेनाधरकिसलयकेशिाना विष्ठिापनंती शुद्धस्नानात्परूपमलकं नूनमागराडलम्बम्'। नीता राचिः ठाण उव' मया सार्धमिच्छातर्या तामेवोष्णैर्विरहशयनेष्वसुभिर्यापयन्तीम् ॥ bt ॥ 1 मंनिपी क०., MI, 1). * For ।l।0 60ाml lalf of vero 87,

  • मत्संभोग: l।

' कथमुपनये० J, कथमपि भवे° 5, मुखमुपनये० ]). * इन्दोः for ( प्रत

  • च गमिव ], 1).