पृष्ठम्:मेघदूतम्.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अच केनि पर्वते रक्ताशो ककेमरतरु पनविती स्त । कुरवकवृई वृति ययो को ऽ शोकम्तव मख्या महिन्या वामपादाभिन्नापी । चरण प्रष्ठा रानुग्रहेणा तस्य विकामात् । मया सह । अहमपि सापराधम्तदीयं पाद प्रहारमभिन्न पामी त्यर्थः । अपरो बकुन्नो दोहदच्छ्रद्मना सका भिन्नाषव्याजेनास्या मत्प्रयस्या वदनमदिर काङ्गति । तरुणीमुरवा सवमेकेन तस्य विकासात् । मया सह । अहमपि तदीयां वदनमदिर काङ्गामीत्यर्थः । अशोकादीनाँ प्रशास्तत्वादुपादानम् ॥ ७५ ॥ तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि 11 यामध्यास्ते दिवसविगमे नीलकण्ठः मुदृवः ॥ ७६ ॥ तयो रोककेमरयोर्मध्ये क्री डावर्हिण: सीवणीं वामार्थ यष्टिर्दण्डो ऽस्ति । कीदृशी । स्फटिकमयं फन्नकं पीठं यम्या: मा । मूलभागे च प्रकाशीदद्योतमानैस्तत्सवर्ण: । मरकतैरित्यर्थः । ते हि वंशा व गा: । यां च यष्टिं दिनान्त युष्माकं मुहृमील कण्ठो मयूरो ऽध्यास्ते श्रयते । की दृश: । मत्कान्तया शिशुञ्जान कनककटकमनोहरैस्तानर्वादिर्नर्तित पदित्वाच्छ्ञ्जिदिति प्रयोग : प्रमादजः । अनित्यो वानुदात्तदात्मने पदविधि:' ॥ ७६ ॥ एभिः साधी हृदयनिहितैर्लष्टाणर्लष्टाणीयं वारोपान्त लिखितवपुषौ शङ्खपद्री च दृष्टा । दामच्छायं भवनमधुना मद्वियोगेन नूनं मूर्यापाये न खलु कमलं पुण्यति स्वामभिख्याम्॥७७॥ ॐ कानतया नर्तितो मे .I, 1) मन्दच्छायं }, 12