पृष्ठम्:मेघदूतम्.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

() यस्यास्तोये कृतवमतयो मानसं संनिकृष्टं न ध्यास्यन्ति'व्यपगतशुचस्त्वामपि प्रेक्ष्य ' हंसाः॥७३॥ अग्मिन्महे वापी पद्मिनी विद्यते । कीदृशी । मरकतमणिशिन्ना भिर्वतो रचित: मोपानमागों य म्या : । तथा ग्निग्धविंडर्थमणिभिरेव नाम्नो दण्डो येषां तैर्हमै: मी वर्ण: पद्ममुकुन्न: म्यता प्रोता संबद्धा । वाप्यां हि पर्यभव्यम् । यस्याद्य तोये छत्तवमतयो हंमास्त्वामपि प्रेच्य वषसमयेऽपि निकटमपि मानसं मरो न ध्यास्यन्ति न स्मरिष्यन्ति । यतो व्यपगतशुचः । तवैवोपद्रवाभावात्रिर्दू:ग्वा:। हेमभाव्दो रजतादिः' ॥ ७३ ॥ यस्यास्तीरे' निचितशिखर:' पेशालेरिन्द्रनीले: क्रीडाशैलः कनककदलीवेष्टनप्रेष्टारणीयः । महिन्याः प्रिय इति मखे चेतसा कातरण प्रेष्योपान्तम्फुरिततडितं त्वां तमेव स्मरामि ॥ ७४ ॥ यस्या वाप्यामती र एवंविध: क्रीडार्गम्नो ऽस्ति । कीदृशा: । पेशलैर्मनो मनी स्नातानां वष्टनेन परिवननेन प्रेक्षणीयो रम्य: । अतश्च मत्प्रियाया: कान्त इति निकटो न मितगात इदं भवन्तमान्लोक्य सादृश्यात्तमेवाद्रि कातरेणाधीरेण मनसा मरामि । मादृश्यात्प्रियत्वाच्च स्मरणम् । कातरत्वं तु विरहवगात् । शपत्याविवक्षया' तमित्यधी गर्थिति' षष्ठयभावः ॥ ७४ ॥ प्रत्यासन्नौ कुरवकवृतेर्माधवीमण्डपस्य । एकः सख्यास्तव सह मया वामपादाभिलाषी काढून्यन्यो वदनमदिरां" दोहदच्छन्द्रनास्या:"॥ ७५ ॥

  • तस्या• .I, MI, S.

प्राप्य .

  • विहित• •, रचित० \[, $, 1 cि. ॥., ])
  • ]'t). i, :, )