पृष्ठम्:मेघदूतम्.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यम । किं च द्वारपाथे शाङ्गपट निधी न्निग्वितवपुषो दृष्टा नच्यम् । की दृणाम । इदानी मद्विरहेण वामचायं कृशाशोभम । यस्माद्रवरस्तमये ननिनं नैव निजां श्रियं पुण्णाति वर्धयति ॥ ७७ ॥ गाचा सद्यः कलभतनुतां शीघ्रसंपातहेतोः क्रीडाशले प्रयमकयित रम्यसानो निपराः । रव द्योतालीविलसितनिभां विद्युदुन्मेपदृष्टिम् ॥ ७ ॥ ततस्त्वं पूर्वोक्त रम्यसाना क्रीडाद्रावव स्यित: मनस्मद्वेिमाभ्यन्तर पतितां विद्युदुग्मपदृष्टिं तडिदुद्योतनमेव दृशां कर्तुमर्हसि । यथा तां पयमीति भाव । किं ष्ठत्या । तत्क्षणां कन्न भतनुतामिभगिा शुपन्नवत्वं दिप्रगमनार्थं प्राप्य । महति हि देहे व्याया जायते । कीदूी दूष्टिमम् । अन्नपाल्पा द्वारा प्राया भा: कान्तिर्यस्याम्नाम । अत एव च रवदोताख्या ज्योतिर्मान्निश्रणया यद्विन्ननितं स्फुरणं तत्मदृगीम ॥ ७८ ॥ मध्ये टामा चकितहरिणप्रेष्टाणी' निम्ननाभिः । श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां या तच स्याद्युवतिविषये मृष्टिराद्येव धातुः ॥ ७९॥ तां जानीया:" परिमितकथयां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् । ! तत्परि वाणहेतोः $. * शिा रवरि० /, ), &, 1).

  • • हरिणीप्रेच णा .), MI, S, 1) .
  • जानीथा: MI, S.
  • ०धरोष्ठी
  • ०विषया ..