पृष्ठम्:मेघदूतम्.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्वा देवं धनपतिसखं यच साष्टावसन्तं प्रायश्चाप न वहात भयान्मन्मयः पदपदज्यम् । सभूभङ्गप्रहिातनयनैः' कामिलष्येष्वमीधै वः ॥ ७१ यत्र पुयं माक्षादामी नं हरमवेत्य स्मर: षट्पदज्यं षट्पदमीवीकं धनुः प्रायेण चामानादत्ते । स्वव्यापारात्र कुरुत इत्यर्थः । कथं तर्हि मिथुनेष्वन्योन्यं प्रेमेत्याह । तस्य कामचापस्यारम्भी व्यापार: प्रवीणाङ्ग लाविन्नासैरेव संपद्यते । कीदृशी: । कामिरनच्येषु सभूभङ्गानि प्रहितानि क्षिप्तानि नयनानि येषु । तथामोघरवन्ध्यः कार्यकारिभि । तदेतेन 80 तचागारं धनपतिगृहानुतरणास्मदीयं दूराल्वष्यं तदमरधनुष्यारुणा' तारणेन । यस्योपान्ते कानकतनयः कान्तया वर्धितो" मे हस्तप्रायस्तवकनमितो बालमन्दारवृष्टः ॥ ७२ ॥ तचैवंविधायामन्न कायां धनपतिगृहानुत्तरेण राजराजवमान्युत्तरेण तदस्माकमगारं गृहमम् । अभिज्ञानान्याह । शाकचापरम्येण तोरणेन दृरादपि दृश्यम् । यस्य चोपान्ते निकटे बालो मन्दारवृक्षो ऽस्ति । कीदृशः । मदीयया प्रियया सेका दिना पोषित : । यत: ष्ट तकतनयः पुचीछात : । बान्नत्याच करग्राहीगुच्छंकर्नम्रीभूतः । उत्तरेणेत्यनबन्त:’ । तद्योगे च गृहाणित्येनपा द्वितीया' । पञ्चम्यन्त: पाठस्वनार्यः ॥ ७२ ॥ वापी चास्मिन्मरकतशिालाबद्धसोपानमाग हैमैः स्यूता' कमलमुकुलैः"निग्धवैडूर्यनालै " । " ! सभूभङ्ग J. * • लक्षे० 4, 13. * ०गृहादुक्तरे० ॥, ]) . ' त्वदमर• 1, मुरपति• MI, $, D. * यस्योद्याने , S, ID. " वर्धितः कान्तया । . 1" विकचकमन: ,', 1, $, 1). ! दीर्घ० ); ०वैदूर्य• MI, S, D .