पृष्ठम्:मेघदूतम्.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

38 नीवीवन्धीछूसनशियिलं' यच यष्टाङ्गनानां वासः कामादनिभृतकरेष्वाष्टिापत्सु' प्रियेषु । अर्चिस्नुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपा न्हीमूढानां भवति विफलप्रेरणथूर्णमुष्टिः ॥ ६९ ॥ यच यक्षताङ्गनानां चन्दनादितूर्णमुष्टिदींपशान्तिधिया प्रेरितो विफन्नो भवति निप्फन्नः संपद्यते । प्रदद्योतकाप्रशामात् । कदाचिदन्यचामौ पतिती भवेदित्याह । अर्चिस्तुङ्गाग्महाज्वास्नानूनप्रदीपानभिमुग्वमामादद्यापि । विफम्नत्वं त्वनश्वरत्याद्रत्नार्चिप: । क्षेपतु वहिदीपभ्रान्त्या । कदा विफल इत्याह । कामात्मुरतच्छ्या चपन्नपागि पु प्रियेप्वम्वरमपहरत्मु । कीदृशां वाम: । नीवी वन्धस्योचयसंयमनस्योच्छुकूमनेन विकासेन शिाथिस्नमदूढम । ततशापस्नात्तदपहार: । अतद्य नञ्जाव्याकुन्नत्यात्तामाँ चूर्णादिभिर्मणि दीपप्र7ामनेचा ॥ ६९ ॥ गन्युत्कम्पादलकपतिर्यच मन्दारपूपैः कप्रच्छेद्ये: कनककमलैः कर्णविभशिाभिश्य । मूक्तालमस्तनपरिमलैश्छिन्नसूचष्ट्रय 'हरि नैशो मार्गः सवितुरुदये मूच्यते कामिनीनाम् ॥ ७० ॥ यवाभिमारिकाण! नंगी मार्ग: प्रभातेऽमीभिः सूच्यते कथ्यते ऽनुमीयते वा । कः । मत नजघनभरेण गत्युत्कम्पात्केशाच्युतर्मन्दारकुमुर्म: । कर्णभ्रष्टश्च कनकननिने: कृप्तच्छेद रचितविच्छित्तिविशेर्पः । तथा मुक्तामणिपु स्नग्र मतनपरिमन्न: कुचामी दो येषां तैक्रुिन मूचर्मुक्तिाहारं द्य । तदेतेन भ्रष्टा भरणाग्रहणेन समृदिरुक्ता । छेदनीयं छेद पत्रिन्नतादि । कृप्तशब्दे छपी रो ल:* ॥ ७० ॥ ॥torpolution.

  • I'i॥. wi, 2, 18
  • बिम्बाधराणां ,, I