पृष्ठम्:मेघदूतम्.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्वत्संरोधापगमविशट' योतिताश्चन्द्रपादि व्यलुम्पन्ति स्फुटजललवस्यन्दिनश्यन्द्रकान्ताः ॥ ६७ ॥ यच पुयं स्त्री गां कामिनीनां मुरत जनितामङ्गग्न्नानिं चन्द्रकान्तमणयो व्यानुम्पन्ति प्रशामयन्ति । कीदृशीनाम । प्रियतमभुजान्निङ्गनोच्छ्ामितानां भर्तृभुजवन्धन पीडितानाम । कीदृगाद्यन्द्रकान्ताः । तन्तुजान्नप्ववम्नम्वन्त इति तन्तुजान्लावन्नम्बा: । तथा त्वत्मंरोधापगम विशादैर्भ वदावर गनि वृत्तिनिर्मनिद्यन्द्रपादैः शाभिाकिर द्योतिताः स्राविताः । अत एव स्फुटजन्नन्नवम्यन्दिन: प्रकटतोयकाणमुच: । अत द्याङ्गग्न्लानिहरत्वम ॥ ६० ॥ शाङ्कास्पृष्टा इव जलमुचस्त्वादृशा' यच जालेल धूमीद्वारानुकृतिनिपुणं' जर्जरा निष्पतन्ति ॥ ६८ ॥ यच भवद्विधा मेघाद्यिचेपु नवजन करणे गर्नागं विधाय जर्जर त्याद्वमो ङ्गा गानुष्ठाया धम प्रमरभादृश्यन निपुणं प्रवीणं प्रामादजानिर्गवाद विव रर्निप्पतन्ति नियन्ति । उत्प्रेवते । चिचनाशान शङ्का सृष्टा इव शाङ्किता यथा । माशार्दूर्हि मापराधत्वाद्वाजेन पम्ना ठयते । कीदृशा जम्न दा: । यस्यामन्लकायां विमानायभूमीनेचा वोद्रा प्रेरकेण मततगतिमा वायुना नीता अपवाहिताः । मयतीति नेता तेन । अत वर्पणादा लेख्यबाधः । दैरिन्दुपादैर्निशीथे .. •दद्यन्दपादैर्निशीथे MI, •दद्योदिताद्यन्द्रपादं० $, ( गि कादोष० J. सम्निन्न करिग का दोष० l. I) } )

  • The worl व्याजेन is pralially i॥t(onl('1 to rprescent tl० ८ ('01॥lary'

r 7:ucl॥rinc, 1 1. ] i॥ १utting verse (6, attributes to जानम the meaning धूर्तष्ठत्य