पृष्ठम्:मेघदूतम्.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ताभ्यो मोठास्तव यदि' सखे घर्मलब्धस्य न स्या न्क्रीडालोलाः श्रवणपस्पर्गर्जितिर्भाययेस्ता: ॥ ६१ ॥ तत्राद्री जनितमग्निस्लोङ्गारं वर्पन्तं त्वामभ्यन्तरप्रवेशात्रियितं विदशा वनिता माकयुवत्यो यन्त्रधारागृहत्वं नप्यन्ति प्रापयिप्यन्ति । यदि किग्नानिन्नवामिमध्ये निक्षिप्तो विरस्नं वर्षमि तदा त्वमेव यन्त्रधा रामयं गृहं संपद्यमे । ग्रीष्म हि मंतापनिवारणायाढा धारागृहाग्कृर्वति । एवं मति घमे स्न ब्धस्य तव ताभ्यः सकाशात्केन्नित्न म्पटाभ्यो यदि त्यागो मोषो न स्यात्तत्कर्णकटुकैर्गर्जितम्ना भाययेम्त्रामये: । यथोद्विज्य त्वां मुधेयुरिति भावः । उद्रारः प्रसर: ॥ ६१ ॥ हेमाम्भोजप्रसवि सलिलं मानसस्याददान कूर्वन्कामान्ठाणमखपटप्रीतिमैरावणस्य । धुन्वन्वातः सजलपृपतिः कल्पवृष्टाांशुकानि छायाभिन्नः स्फटिकविशदं निर्विशेः पर्वतं तम्॥६२॥ छायया प्रतिविम्बेन भित्रो द्विधाभूतस्त्वं मितमणिनिर्मन्नं तं पर्वतं निर्विशेरुपभुञ्जीथाः । उपभोगमाह । कीदृशस्त्वम् । हेमाम्भोजानि मुवर्णपद्यानि प्रमूते जनयति यत्तदुदकं मानससंवन्ध्याददानो गृहान् । फुर्वन् । गजा हि मुग्वपटेन प्रीयन्त । सजलपृषतैस्तोयकणयुतैरनिनेि मुर तरुवामांसि धुन्वन्दोलयन् । धुनोतेः संवादि कस्य स्वान्तस्या भ्युपगमाटुन्वन्निति रूपम् ॥ ६२ ॥ ' ताभ्यो मोवो यदि तव J. * ०स्नी ना: श्रवणकटुकै० । ; ०तेभ षयेमता: , 1). * कुर्वन्कामं 1, 11, 1); ०वतस्य ।I,S. ' धुन्वक रूपदुमकिमनयान्यंशुकानि स्खवातै: ], धुन्वन्कल्पद्रुमकिमनयान्यंशुकानीव

  • ०भित्र० S. " ०विमस्नं । ; नानाचेष्टिर्जलद

' निर्विशे स्तं नगेन्द्रम् J, WI, S, D); Isvar॥