पृष्ठम्:मेघदूतम्.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लीलामद्रः' स्तिमितनयनप्रेष्टाणीयां भविची मंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ५९ ॥ त्वयि गिारवरस्थिते सति तस्य कस्नामस्यानिमिपन्नोचनदूगयां भाविनी शोभामुत्प्रेक्षेऽ हम । तस्य कस्येव । अंमन्यते स्कन्धप्रावृते मेचके क्षणे वस्त्रे हन्नधर स्येव । मेघस्य कान्नत्वात् । किन्नग्धभिन्नाञ्जनाभे ऽरुक्षपिष्ट कज्जग्ननिभ इति मेघविशेपगम् । तस्य तु तत्क्षणच्छिन्नवदन्तिदन्तरखण्ड हित्वा नीलं भूजगवलयं शंभूना दत्तहस्ता क्रीडाशैले यदि च विहरत्पादचारेण'गौरी । भङ्गीभतया विरचिातवपुः स्तम्भितान्तर्जलोऽस्याः सोपानत्वं कुरू मुखपदस्पर्शमारोहणेषु' ॥ ६० ॥ तस्मिंथ केन्निपर्वते केन्नासे शिवेनास्नम्वितकरा पार्वती यदि पाद चारेण चरणाभ्यां विहरेचङ्गम्यत तदस्यास्त्वमारोहणेषु सोपानत्वं कुर्या: । यतो भङ्गीभतया तरंगविचिच्या कालोनाकारेण विरचितदेहः । अत एव तत्मुग्वपदस्पर्ग पारुप्याभावाच्छीतस्नत्वाव चरणप्रीतिकारि । स्तम्भितं निद्यलीष्टतमन्तरुदरे जस्नं येन । अन्यथा हि पादसादः स्यात् । भयंकरत्वादेव नीलं मर्पकटकं हिस्वा त्यका । पादाभ्यां चारो गमनं पादचार: ॥ ६० ॥ तचावश्यं जनितसलिलीङ्गारमन्त:प्रवेशा नण्थानत त्वां मुरयुवतयो यन्त्रधारागृहत्वम् । शोभामद्रे: MI, $, 1, 1). * तस्मिग्हित्वा ), हित्वा तस्मिन् MI, S, I)

  • ०ऽर्जलौघः ,J, MI, S, A (०. m., ])

पदमुखस्पर्श० S; मणितटारोहणायायचारी ,, मणितटारोहणाया ग्रयायी MI, मणिशिलारोहणायाग्रयायी 1) नोङ्गीर्णतोयं J', I, S, कुलिशावलयोहट्टनोङ्गीर्णतोयं J, 1).