पृष्ठम्:मेघदूतम्.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

39) प्रालेयाद्ररूपतटमतिक्रम्य तांस्तान्विशेपा न्हंसद्धारं भृगुपतियशोवर्म यन्क्रौञ्चरन्धम् । तेनोदीची दिशामभिसरस्तिर्यगायामशोभी श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णेः॥५७॥ प्रास्नयाद्रेर्हिमवत उपतटं पर्यन्ते तांस्तान्विशे पांद्यारगान्यासादीन रन्ध्राण त्वं कावेरी माशामभिमरेर्गच: । तिर्यग्य श्रायामी विस्तारस्तन शोभमानः । अतस्य बम्नि वचनोत्थितस्य विप्णो: श्यामश्रण इवेत्युपमा । की दृयन्धम । भृगुपति: परशुरामस्तदीयम्य यासी वर्म प्रसरणमार्गः । चेति' का ॥ ५ऽ ॥ गत्वा चोर्धर्व दशमुखभुजोच्छ्ासितप्रस्यसंधे वैकलासस्य चिदावनितादर्पणस्यातिथिः स्या: । शृङ्गोच्छायः कुमुदविशदिर्यो वितत्य स्यितः खं राशीभूतः प्रतिनिशमिव' यम्बकस्याट्टहासः ॥ ५८ ॥ ऊध्र्वमनन्तरं गत्या कैम्नामाद्ररतिथिः स्या: । तं गची रित्यर्थः । की शास्य । दशामुग्वभुजीच्छासितप्रस्थसंधेः पीन्नस्त्यबा दलितसानु बन्धस्य । म हि तेन दपद्न्यून्नयितुमिष्टोऽभूत् । तथा मुरस्नस्लनानां दर्पणस्यादर्शनिभस्य । स्फाटिकत्वन मुखावलोकनात् । यद्य कैरवधव निरुन्तै: गिग्वरैर्नभो व्याप्य स्थितः । अतद्योतेप्रक्षते' । अनुक्षपं पुञ्जीभूत शिवस्याट्टहास उवतस्मितमिव ॥ ५८ ॥ उत्पश्यामि चयि तटगात स्निग्धभिन्नाञ्जनाभे सद्यःकृत्तद्विरदशनच्छेदगौरस्य" तस्य । । *मनुपते० ॥, ०मनुसर• MI, S, 4, 1) ; •शालि: (i.१. •शान्नी) ]

  • प्रतिदिनमिव J, lा,

प्रतिदिशमिव S, (, 1). * ०च्यते 4, 13, C, D. " ०द्विरदरदन• U, A