पृष्ठम्:मेघदूतम्.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुगूलां न त्वं दृष्टा न पुनरलकां ज्ञास्यसे कामचारिन । या वः काल वहात साललाद्वारमुच्चावमान्ना मुक्ताजालयथितमलकं कामिनीवाभ्रवृन्दम ॥ ६३ ॥ तच कैलासे दूधामत्पुरी मन कां न न ज्ञास्यसे । अपि तु नि:संदे हं वत्स्य स्येव यथा नूनमियं मान्नकेति । यतस्तस्याद्रेरुत्सङ्गे ऽङ्गे त्रस्तं भ्रष्टं गङ्गव दुगूनमम्वरं यस्यास्ताम्' । जाहूवी हि तच वहति । या चाम्नका वः कालेन युष्माकं समये वर्षाख्यऽभ्रवृन्दं वहति । कीदृशम । सनिन्नमुद्रिरति स्रवती ति सलिलोद्भारम् । कर्मणयणा । । का यथा कीदृशां किं वहती द्याह । मुक्ताजालानंछतमम्न कं यया कामिनी बिभर्ति । सापि प्रियस्योत्सङ्गे स्रस्तदुगूला भवति । सन्नि स्नस्य मुक्ताजा नमुपमानम् । अभ्राणां ललाट केशा: । उचैर्विमाना प्रांपुगृहा । कामचारिनिति मेघस्य जडस्वं विद्यत्वन्तं ललितवनिताः सेन्द्रचापं सचिचा: संगीताय प्रहातमुरजाः स्निग्धगम्भीरघोषम्'। अन्तस्तोयं मणिमयभवस्तङ्गमभलिहाया प्रासादास्त्वां तुलयितुमलं यच तैस्तैर्विशेषः ॥ ६४ ॥ यचालकायां प्रासादा गृहार्मतस्तैरुच्यमानैर्धर्मर्भवन्तं सुस्नयिसुमल मनुकर्नु शाक्ता: । तथा हि त्वां विद्युत्वन्तं सतडित्कं तेऽपि ललितवनिता सविलासाङ्गनाः । त्वां सेन्द्रचापं समुरायुधं तेऽपि सचिवाः सामख्या । स्वां स्निग्धगम्भीरघापं मधुरधीरध्वनितं तेऽपि संगीताय गुणनिकार्थ प्रहतमुरजा वादितमृदङ्गाः । त्वामन्त स्तोयं तेऽपि मणिमयभुवः स्फाटि कावनयः" । त्वां तुङ्गमुन्नतं ते ऽप्यनिहाग्रा व्योमस्पृक्शिखराः । एवं सर्वसादृश्यम् । अभ्रं रखं लेढि व्याप्रोतीत्यभंग्निहमयं येषाम् । वहाभे निहः' । तुस्निारदन्तो ऽपि ॥ ६४ ॥ ! • दुकूलां ७, 1, 5, 1) ०माने: S, 13, 1) 1r. ॥ . यस्याः

  • Pi1.i, 2, 1. * प्रहतमुरवाः स्निग्धपर्जन्यघोषम् ।
  • स्फटिका• 4, 13, (0, 1)