पृष्ठम्:मेघदूतम्.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नस्त्रिदिवमापु : । या च देवी भुवमवतरन्ती गौरी वक्रभुकुटिरचनाँ दिण्डीरैरवहस्येव मपानी व शंभोः केशाग्रहणमकरोदिति युवतिधर्मा रो प: । इन्द स्नमा ऊर्मय एव हम्ता यस्याः सा । करेण हि केणाकर्षणं क्रियते । । मत्संनिधावेवानया केशा गृह्यन्त इति गीय भुकुटिबन्धः । केशेषु धारणाङ्गङ्गायाः केशाग्राहित्वम् । मा हि स्वगत्पतन्ती हरेरण जटाय धृतेत्यागम: । भृकुटिवबुकुटिशब्दः संयोगादिरप्यतीति न वृत्तभङ्गः ॥ ५० ॥ तस्याः पातुं मुरगज इव व्योम्नि पूर्वार्धलम्बी वं चेदच्छस्फटिकविशादं तर्कयस्तिर्यगम्भः । संसर्पनया सपदि भवतः स्रोतसि च्छायया सा स्यादस्यानोपनतयमुनासंगमेवाभिरामा' ॥ ५१ ॥ तस्या जाहूव्या अमलस्फटिकधवस्नमुदकं त्वं चेत्पातुं तर्कय: पश्येमत त्प्रवाहे प्रसरन्या भवतछायया कान्त्या सपदि तत्दत गां सा गङ्गास्यानो पनतयमुनासंगमेवाभिरामा स्यात् । प्रयागादन्यचापि संपत्रकाग्निन्दी समागमा यथा रम्या भवेत् । स्वतप्रतिविम्वस्य यमुनाकारत्वात् । की श स्वम् । मुरगज इवेरावणवम्भसि पूर्वाधेनोत्तरभागेण ' लम्बते यः स पूर्वार्धलम्बी ॥ ५१ ॥ अासीनानां सुरभितशिलं नाभिगन्धर्मगाणां तस्या एव प्रभवमचल प्राप्य गार तुषारः । वष्यस्यध्वष्टमविनयने तस्य शुङ्गे निपणः शोभां रम्यां' चिनयनवृषोत्खातपङ्कोपमेयाम् ॥ ५२ ॥ तस्या एव रखनद्याः प्रभवं जनकमचलमद्रिं हिमवन्तमासाद्य तदीय शिखरे स्थितस्त्वं हरवृषशिरोवदारितकर्दमसदृशो मनोहररां शोभाँ वत्यसि धारयिष्यसि । तस्य वृषभसितस्वात्तव च पङ्ककालस्वात् ।

  • ०यासी ), S, A.

, 1, $, D. * ०भागेन A, B, 0, 0; cf. p. 1, note () * शुभ्र०