पृष्ठम्:मेघदूतम्.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2५ त्विा हालामभिमतरसां रेवतीलोचनाद्वां वन्धुप्रीत्या' समरविमुखो लाङ्गली याः सिषेवे । कृत्वा तासामभिगममपां सोम्य सारस्वतीना मन्त:स्वच्छस्त्वमपि' भविता वर्णमाचेवरण कष्णः ॥ ४९ ॥ ह मोम्य दर्गनी य तामां म रम्खती संबन्धिनीनामपामभिगमं मेवनं विधाय नि शेतनस्त्वमप्यन्त: म्वचो ऽभ्यन्तरनिर्मन्नो भविता भविष्यमि । केवम्नं वर्गमावेग छ पण: काल्न इति महापुण्यत्वोक्तिः । अथ च वस्तुस्वभाव एवप यन्मेघानां पार्मो यपानाद्वहि:ष्टपणत्वमिति । तासामित्युक्तम । कामामित्याह । या अपो नाङ्गनी इन धरो छानां मुरां हित्वोपेच्य मिपेव भेजे । बन्धूनां कुरुपाण्डवानां प्रीत्या वैमुख्यरच या । म हि तैयदुमर्थितः । द्वये ऽपि मे वान्धवा: । तत्कुच व्रजामीति विचार्य वेश्म त्यका मा रस्वतीर्थ यात्राम करोत् । हा नात्यागन नियमयहणं तीर्थमेवने प्रतिपादयति । की दूगी हान्नामम् । अभिमतर सामिष्टा स्वादाम । स हि मुराप्रियः । रेवती तद्वार्या । तस्या स्लोचने एवाङ्कथिहूं प्रतिविम्बव शाद्यस्या: । भवितेति तृजन्त । म हि कानमामान्ये । सोम इव सोम्य । शारवादिभ्यो यत्' ॥ ४९ ॥ जहाः कन्यां मगरतनयस्वर्गसोपानपद्भिम् । गा । शंभोः केशायहणमकरोदिन्दुलग्रीर्मिहस्ता॥ ५० ॥ तस्मात्सरस्यतीदगादनुकनग्वम्नं कनखम्नारयतीर्थ समीपे हिमवतः प्रमृतां मोपानपहूिं नि:श्रेगिमाम्नाम् । तत्प्राप्तावुपायस्वात् । ते हि पातानि कपिलेन रोषाद्दग्धा भगीरथावतारितया भागीरथ्याप्तावितभम्मा ' बन्धुमेनहात् ..

  • ०मधिगममपाँ , ]).

" मंौम्य ], MI, S, C, 1) ]'im. १', '3, 1(1:3.