पृष्ठम्:मेघदूतम्.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कीदृशामचग्नम् । मृगाणां कस्तूरिकाकुरङ्गाणामुपविष्टानां नाभिगन्ध मुगन्धीष्ट तणिम्नम् । तुपारंहिंमैगंरं शुभम । तुहिनशीतलत्वाख शृङ्गस्य मार्गविदनिवर्तकत्वमम् । प्रभवत्यमादिति प्रभवः ॥ ५२ ॥ तं' चेद्यायी सरति मरलस्कन्धसंघटजन्मा वाधेतोल्काष्ठापितचमरीवालभारो टवाग्मि: । अर्हस्येनं शमयितममलं वारिधारासहस्त्र रापन्नार्तिप्रशामनफलाः संपदी ह्यत्तमानाम् ॥ ५३ ॥ तं नगं यदि दावानम्नी बाधेत दहं तदनममिं त्वमामारेण वेगवद्वर्पग निर्वापयितुमर्हमि । यगमान्महतामृदय आपन्नार्तिप्रशामनफन्ना: । यदि ह्यातनामापन्न विनाग्यते तत्किं ममद्वद्या प्रयोजनम । की दूगो दवाग्रिः । वाते वहति मति मरत्नम्कन्धसंघट्टजन्मा देवदारुविटपसंयोगसमुत्थितः । तरुसंघट्टवणाद्धि दावानल्नो जायते । तथोल्काभिज्वर्वान्नाभिर्दग्धचम रीवालभार: ॥ ५३ ॥ ये त्वां मुक्तध्वनिमसहनाः कायभङ्गाय' तस्मि तान्कुवीयास्नूमुलकरकावृष्टिहासावकीण न्के वा' न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥५४॥ स्वां च गर्जन्तं तचाद्री ये शारभाख्या: सत्वा दपत्सेकान्मदोद्रेका दमष्ठमाना: ममतोऽम्नमपि नायिप्यन्ति जिघृक्षन्ति तांस्त्यं तुमुलकर कावृष्टिहासाव कीणान्विषमोपलवर्पभिमताच्छादिताम्कुवींथा: । अथान्या बाधथा इत्यर्थः । न तचिवं यत्ते न शयन्ति । यतो निप्पफल प्रारम्भे यत्रो येषां ते तथाविधाः के परिभवस्य स्थानं पाचं न भवेयुः । अवश्यं ते परिभूयन्त इत्यर्थ । स्वदा क्रमणेच्छा प्रारभाणां निप्फन्ना । तव ग्रहीतु । ५४ ।। युर्भवन्तम् , MI, $, 1)

  • ये संरगोत्पतनरभमा: म्वाङ्ग• U, MI, S, 1)
  • वृष्टिपाता• U, \!