पृष्ठम्:मेघदूतम्.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवाहम् । पृथुमपि तमुं विस्तीर्णमपि स्वल्पमम् । कुत: । दूरभावाद्वि प्रकपर्यात् । दूराचि महदपि स्वन्यं दृश्यते । अत एव मुतागुणसारुण्यम् । त्वयि कीदृशे । मजन्नत्वात्कृष्णस्य वर्णचौरे नी ने । एतेनेन्द्रनीलनिभस्व मुक्तम ॥ ४६ ॥ तामुतीर्य ब्रज परिचितभूलाताविभ्रमाणां पठमोन्टेपादुपरिविलसत्कृष्णशारप्रभाणाम् । पाचीकुर्वन्दशपुरवधूनेवकौतूहलानाम् ॥ ४७ ॥ तां चर्मण्वतीमतीत्य दापुराख्य नगरे युवतिनयनकौतुकानामात्मानं पाची कुर्वम्नामां नेत्रविपयं नयनाचेः । दशा पुरनिकटेन याया यथा तन्नागरिकास्त्वामी क्षेत रत्रि त्यर्थ । कीदृशानाम । नागरिकस्वात्परिचिता अभ्यम्ना भूशाग्वाविन्नामा थपाम् । तथा त्वदान्नो कनवगात्पचमोदतेपेगो परि विलमन्ती स्फुरन्ती छापणारप्रभा ये पाम् । अतद्य कुन्दकुमुमस्य य: क्षेपः प्रेरणं तस्यानुगा अनुयायिनो ये भ्रमरास्तेषां श्रियं शोभां मुण्णन्ति यानि तेपाम् । कुन्दानां सितत्वादन्नीनां च कान्नत्वात् । यद्यपि की तृ हलविशे पणान्येतानि' तथापि वस्तुबलात्तद्वतां नेत्राणामेवैते गुणाः॥ ४७ ॥ 27 क्षेोचं धावप्रधनपिशुनं कौरवं तद्भजेयाः । धारापातैस्त्वमिव कमलान्यभ्यषिञ्चन्मुखानि' ॥ ४८ ॥ ततो ब्रह्मावर्ताख्यं जनपदमधञ्छायया प्रतिबिम्बेन संस्पृशंस्तत्कुरुक्षेत्रं याया: । कीदृशाम् । तचप्रधनपिशुनं राजन्यकसमरसूचकम् । अद्यापि शरशाकलादालोकनात् । यत्र च क्षत्रियाणां तीचरणशरशतिरर्जुनो वदना न्यभ्यषिञ्चत्संधुपयामास निर्भरीचकार । भवानिव जलवृष्टिभिर्नलिना

  • कुतूहस्न० 1, 1, C, 1)

०मथ च्छायया