पृष्ठम्:मेघदूतम्.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिकया धौ तापा झं चाम्नि तनेचान्तम । गर्जितैः की दृी: । अद्रिग्रहण गुरुभिः पर्वतप्राप्तिपीवरैः । अद्रिग्रहणाव्दे न कर्तृपठी समासः' । नर्तयेथा इति न पादमीत्यादिनात्मनेपदम् ॥ ४४ ॥ आराध्यवं शरवणभुवं देवमुल्लचिताध्वा सिद्धचंदैर्जलकणभयात्रीणिभिर्मुक्तमार्गः । व्यालमेतया: मरभितनयालम्भजां मानयिष्य न्स्रोतोमूत्र्या भुवि परिणतां रन्तिदेवस्य कीर्तिम्॥४५॥ शरवणभुवं कुमारमेवं पुप्पासारै: ग्त्रपनादिप्रकारेरणाराध्य किंचिचा ध्वानमतिक्रम्य रन्तिदेवस्य राज्ञः कीर्ति चर्मण्वत्याख्यां मानयिष्यन्पूजयितुं व्यालम्वयाः श्रयेथा गचै: । कीदृशीम् । मुरभितनया गावम्तामामालम्भनं प्रोक्षगां ततो जातां प्रमूतां भुवि च स्रोतोमूत्र्या प्रवाहरुपेण परिणतां रुपान्तरं गताम् । तेन हि नृपेण क्रतुप्वतिबंहीयम्यो गाव: मंज्ञपिता त्वं कीदृशा: । सिद्धमि थुनम्तोयविन्टुवामान्भुक्तमार्गः परिहृतपथ । यतो वीणिभिर्वलकी हस्तः । तन्त्री हिं' जन्ना विम्बरा भवति । अपेरामादद्य वी र्य सोदुमक्षमया गङ्गया गारवणे त्यक्तमित्यत: गा र ज त्वं स्कन्दस्य । प्रनिरन्त:शरेतुप्तचेत्या दिना' णत्वम् ॥ ४५ ॥ चय्यादातुं जलमवनते शाङ्गिणी वर्णचौरे तस्याः सिन्धोः पृथुमपि तनु दूरभावात्प्रवाहम् । प्रेष्टिाप्यन्ते गगनगतयो दूरमावज्र्य' दृष्टी रेकं मुक्तागुणमिव भुवः स्यूलमध्येन्द्रनीलम् ॥ ४६ ॥ त्वथि तोयं ग्रही तुम वनते लम्वमाने मति तस्या: मिन्धोयर्मणखत्या प्रवाहं मियाख्या नभयराद्यपूंषि दूरमत्यर्थमावज्र्य निक्षिप्य कौतुका ब्रपयन्ति । यतो भुवः स्थूममध्येन्द्रनीलमेकं मुक्तागुणं मौक्तिकदामेव । स्रोतसो मुक्तागुणनिभस्वादम्बुदस्य च महागील तुल्यत्वात् । कीदृणं I, II, S. ' तन्त्री हि 1, 1), (0, 1).

  • I'i. wi, 4, 6.

१ जूनमावज्र्थ