पृष्ठम्:मेघदूतम्.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्रोतीरन्धं करविवरं तस्य ध्वनितं शूत्कारस्तेन मुभगं रम्यम् । सशूत्कृ तमित्यर्थः । मुपिरे हि वातप्रवेशादधिको ध्वनिर्भवति । स्रोत: कर: करिग: । यष्या । प्रामप्रो तस्रोत सान्त:क्षतेनेति माघम्य । । तथा कानने वन उदुम्बरफन्नानां परिणमयिता पाचयिता । तद्वशात्पाकोत्पतः ॥ ४२ ॥ तच स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारः स्नपयतु भवान्व्यामगङ्गाजलाद्रः । रष्टाहेतोर्नवशशिभृता वासवीनां चमूना मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः ॥ ४३ ॥ तच देवगिरो सदा संनिहितं कुमारं स्वं मुरमरिदुदकसरसैः कुमुमवर्षः पुप्पमेघीछतात्मत्वात्स्नपयेः पूजयेः । यमाद्वासवीनां चमूनामैन्द्रीणां मेनानां रक्षार्थ नवशशिभृता चन्द्रमोनिनात्यादित्थं सूर्यादप्यधिकं तत्तजी वीर्य संभृतं क्षिप्तम् । अमुरोपद्रुतमुरक्षार्थ हि कार्त्तिकेयो हरेण गीयं जनित इत्यागम । तव शुक्र स्वस्थानचलितमग्निा पीतमभूत् । वासवी नामिति दुर्लभः प्रयोगः । वृद्धाचे नाणी बाधितत्वात्' । अतिक्रान्त आदित्यो येन तदत्यादित्यमम् ॥ ४३ ॥ ज्योतिलेर्लखावलयि गलितं यस्य वर्ह भवानी पूचाप्रीत्या' कुवलयपदप्रापि' कर्ण करोति । धीतापाङ्ग हरणाशिास्चा पावकेस्तं मयूरं पश्यादद्रियहणगुरुभिर्गर्जितैर्नर्तयेयाः ॥ ४४ । पश्चादनन्तरं पावकः स्कन्दस्य तं वाहनं मयूरं गर्जितैर्नर्तयेथा स्नास्यं कारयेथाः । जन्नदरवनिशमनावि वर्हिणो नृत्यन्ति । तमित्युक्तम् । कं तमित्याह । यस्य गलितं भ्रष्टं वह पद गौरी पुत्र प्रीत्या कर्णे करोत्य वतंसीकुरुते । तख कुवम्नयपदप्राप्युत्पन्नस्थानारुढम् । ज्योतिर्लिग्वावन्नयं

  • I'm. iv, 2, 110, 114 .

कुवलयदल प्रापि ), MI, S, D.