पृष्ठम्:मेघदूतम्.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

24 तस्याः किंचित्करधातमिव प्राप्तवान्नीरणारखं हत्वा नीलं सलिलवसनं मत्क्रोधोनितम्बम । प्रस्यानं ते कथयमपि सखे लम्तमानस्य भावि ज्ञातास्वादः पुलिनजघनां' को विहातुं समर्थः ॥ ४१ ॥ तस्या गम्भीराया नीलं मग्निन्नमेव वसनमम्वरं पानवशादृत्वापास्य तव स्नम्वमानस्य जनभरमन्थरत्वात्तवैव तिष्ठत: प्रम्यानं कथमपि भावि प्रयागं कथमपि भविष्यति । यमाद्यो ज्ञातास्वादो ऽनुभूतरम: म पुलिनजघनां तीर पृथुनितम्वां युवतिं कस्यतुं समर्थ: । त्वं च पानीयपा नाद्विदितास्वादः । मापि पुलिनमेव जघनं यस्याः मा पुलिनजघना । कीदृशां मनिम्न वमनम । प्राप्तं स्मब्धवद्वानीराग्वा वेतसीन्नता: । वानीर शाग्वाथिष्टमित्यर्थः । प्राप्तापने च द्वितीयया । यदि वा प्राप्ता वानीर शाग्वा येनेति वह व्रीहिः । अतद्योत्प्रेक्षते । करधृतमिव हस्तावष्टब्धं यथा । अंशुकं हरतो हि कामिनी नार्यः कराभ्यां रुन्धन्ति । नीलं हरितम । ग्रीष्मे ऽन्नपत्वात् । अतद्य हरणान्मुक्तमुत्मृष्टं रोधम्तीरमेव नितम्बी येन । यदप्यम्वरं हि यते तन्मुक्तनितम्वं भवति । भविष्यतीति भावि ॥ ४१ ॥ त्वनियन्दोच्छसितवसूधागन्धसंपर्कपुण्यः स्रोतोरन्धध्वनितम्भगं 'दन्तिभिः पीयमानः । नीचैर्वास्ययुपजिगमिषोर्दवपूर्वं गिरिं ते शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥४२॥ ततो देवगिरिमुपजिगमिपोर्यियामो मतव मतुषारः पवनो नीचैर्वास्यति भमन्थरं गमिप्यति । कीदृगः । तव निप्यन्देन तोयमोक्षेणोच्छ्कृमिता विकसिता हपिता यासौ वमुधा भूगिस्तस्या गन्धसंपर्कण सौरभव्य तिकरेग पुण्यो मनो: । तथा सौख्याद्दन्तिभि: पीयमानः । कथमम् । काननी०,