पृष्ठम्:मेघदूतम्.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गत्यासु नेचजलं शामनीयम् । यदि स्वमस्य पटनिभो भवसि तदाग्नी कनपाटवाभावात्रिणाशङ्कया नागमनं स्यादिति वर्त भानोस्त्यज । किं च सो ऽपि भान रवण्डितायाः कमन्निन्याः प्रियायाः कमनादेव वदनात्प्रानेियमवश्यायमेवासु हर्तु शमयितुं प्रत्यावृतः प्रत्यागतः । तेनापि पयिन्याः प्रार्थना कार्यत्यर्थः । अतस्त्वयि कररुधि रश्मि रोधकेऽनल्पाभ्यमूयो भवेत् । स्वयि महान्तं रोषं भावयेत् । यस्य छि प्रियां प्रार्थयमानस्य यः करमवष्टभूीयात्तस्य तव मन्युर्भवति । निद्रा कषायमुकुन्नीष्टतेत्यादि' ॥ ३९ ॥ छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् । तस्मातस्याः कुमुदविशादान्यर्हसि त्वं न धैर्या न्मोघीकर्तु चटुलशफरोजनप्रेष्टिातानि ॥ ४० ॥ गम्भीराख्यायाः सरितः पयसि प्रसत्रे तव स्वभावमुन्दरश्छाया रुपी ऽप्यात्मा प्रतिविम्वरुपशेतमी व प्रवशं लप्स्यते । तस्मात्कारणादस्या नद्या: कैरवसितानि चपलाफरोद्वर्तनप्रति तानि कम्पमानमीनस्फुरितावम्नोकि तानि धैर्याङ्गाम्भीर्यान्मोघी कर्तु वन्ध्ययितुं नार्हसि । ततो मा गम इत्यर्थः । गमनादि तानि निष्फस्नानि युः । यश्च नागरः स प्रेयस्यां रागेण वीक्षमाणायां विलम्वते । स हि तस्यायेतसि प्रविष्ट: ॥ ४० ॥ ! This is th0 logi॥ing of a 28 vers 1it(l by Ullo, p. 12] (Kiv:५॥mil, No. 4:, p. (64), ॥ 11 tl॥t tl० first pun॥tor of it is 0ि॥ tl i॥ th0 comm१०॥t॥ry o॥ tle l।ill।।ki५॥, were0 06:3:), and i॥

  • तस्मादस्या: J, 1, $, 1)