पृष्ठम्:मेघदूतम्.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तवो ज्जयिन्यामभिसारिकाणां सौदामिन्या तडिता राजमार्ग दर्शय त्यात्सूच्या भेर्दम्तमोभी रुद्रान्नो के ऽवष्टब्धप्रकाशे पथि । कीदृग्या तया । स्तनितिन गर्जितडम्वरेण मुग्वर: सशाब्दो मा भू: । यतस्ता योपित्रावात्का नीचा रात्रिं चिरविलसन्नारिपन्नविद्यायलचः । दृष्टे सूर्ये पुनरपि भवान्वाहयेदध्वशेषं मन्दायन्त न खलु मुहृदामभ्युपातायकृत्याः ॥ ३ ॥ तां पूर्वेक्तां राविं कम्यामपि भवनवल्लभो गृहोपरिपुरे नीत्वातिवाह्य ततः मूर्योदये भूयो ऽपि भवान्मार्गमवगिाष्टं वाहयेदुम्हयेत् । यस्मान्मि मन्दायनेत न वास्न सा भवन्ति । कीदृश्यां वग्नभौ । मुझा: पारावताः कपो तविगोपा यच । ते हि कण्ठरुतश्रवणार्थ नागरकर्तृहे धार्यन्ते । त्वं कीदृशा: । चिरं विग्नमनाग्वित्रं श्रान्तं विदुर्दव कन्नचं भार्या यस्य सः । अत एव वमनर्भी विश्रयमागम । श्रमन्दो मन्दो भवति मन्दायत । भूशादित्यात्वयङ्' । अर्थद्यार्सी छात्यमर्थकृत्यम । अर्थ: प्रयोजनम् । अवघ्यकार्यस्याद्यास्य छात्यत्वमम् ॥ ३८ ॥ तस्मिन्काले नयनसलिलं योपितां खण्डितानां शान्तिं नेयं प्रणयिभिरती वर्म भानोस्त्यजा प्रालेयासं कमलवदनात्सोऽपि हर्त नलिन्या प्रत्यावृतस्त्वाय कररुधि स्यादनल्पाभ्यसूयः ॥ ३९ ॥ चत: कारणाद्भानोः मूर्यस्य वर्तम मार्ग त्यज । माचक्ादको भूरित्यर्थः । ['im. i, 1, 12 .