पृष्ठम्:मेघदूतम्.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1:3 रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्ण भक्तिच्छेदरिव विरचितां भूतिमङ्गे गजस्य ॥ १९ ॥ अष्टमुरवादीनां वनेचराणां कान्ताभिः सेवितगहने तचाद्रौ च एं स्थित्वा तदनन्तरं वर्म मार्गमवतीर्णस्त्वं रेवां नर्मदामास्नोकयिष्यसि । कीदृशीमम् । उपन्न विपमे विन्ध्याद्रः पादे ऽधोभागे विशी णं विक्षिप्ताम् । श्रत भक्तिचेदैर्विचित्तिविभागैर्दत्तां गजवपुषि भूतिं मुधामिवेत्युपमा। तोयोत्सर्गेण जल त्यागेन द्रुततरा चतुरा गतिर्यस्येति वर्ततरणे कारणम् । तस्यास्तितैर्वनगजमदर्वासितं वान्तवृष्टि र्जम्बूपण्डप्रतिहतरयं तोयमादाय गच्छे अन्तःसारं घन तुलयितुं नानिलः शष्ट्यति चां रतः सवा भवात ह लघुः पूरणता गारवाय ॥२०॥ तस्या रेवाया जन्नमादाय गृहीत्वा त्वं याया: । यतो वान्तवृष्टि रुत्मृष्टतोय: । कीदृणां जग्नम् । तिक्तः कटुकैर्वनगजमदेवसितं मुरभीष्टतम् । विन्ध्यो हि गजावामः । तथा ती रजेन जम्बूप ऐड़न जम्बूवनेन प्रतिहतरयं जडीछातवेगमिति मुग्रहत्वोक्तिः । रेवा हि वेगगामिनी । अनेन गुणमाह । हे घनाम्भ:पानादन्त:मारं परिपूर्ण सन्तं मारुतस्त्वां तुस्नयितुं परिच्छेतुं न प्रभविष्यति । यस्मात्सर्व एव कश्चिद्रिक्तः शून्योऽर्थरहिती नघुर्भवत्य वमानास्पदत्वं याति । पूर्णता तु गौरवाय भवति । श्राढो हि सर्वेणाद्रियते । तेन तव जनेन गुरुत्वे सति नानिस्नात्परिभवप्राप्ति:॥ २०॥ नीपं दृष्टा हरितकपिशं केसैरर्धरूढ राविर्भूतप्रयममुकुलाः कन्दलीयानुकच्छम् दग्धारण्येष्वधिकसुरभिं'गन्धमाघ्राय चोष्र्याः सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम्॥२१॥