पृष्ठम्:मेघदूतम्.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जम्नम्नवमुचस्तोयकगवर्षिणम्तव मारङ्गा मयूरा मार्ग मूचयिष्यन्ति चिहरुहिप्यन्त । नूनमनेन पथास्मत्सुज्जीमूत प्रायात इति । तर्हि मेघा फ्लोयकणाः पातव्या इति तदनुमरणम् । स्वादादिहृतचित्तत्वाद व्रजंद्यामौ ति स्न दित इति मागेन् यनम् । किं छात्वा मूचयिष्यन्तीति चिान्याह । तदि वपर्यामु नवजम्न पातं विना न जायते । तया विभूत प्रथममुकुला उत्पन्नाद कोरकाः कन्दम्नीम्न ता अनुकच्छं तीरसमीपे दूधा । ता हि वपर्यामु फुलन्ति । तथा दग्धा र एयेषु निदाघशुष्ट काननेष्वधिकमुरभिं गन्धं पृथिव्या आघ्राय शिहित्वा । जम्नकणपातादि तत्र संौगन्ध्याविर्भावः । जल स्नवमुच इति मेघविगेपणं न तु जसन्तम् ॥ २१ ॥ उत्पश्यामि द्रतमपि सखे मत्प्रियायै यियासी शुक्कापाङ्गः सनयनजलैः स्वागतीकृत्य केका प्रत्युद्यातः कायमाप भवान्गन्तुमाशु व्यवस्यात् ॥ २२॥ अस्मद्धितार्थ स्वरितमपि जिगमिपोम्तव ककुभकुमुममुगन्धी सर्वस्मिन् द्रौ तवाहं काम्नहारमुत्पश्याम्युत्प्र६ । कुत इत्याह । यस्मात्प्रियमिचै: स्वागतं टत्वा प्रत्युन्नत इत्युक्ति प्रत्युक्तिवशात्काम्नतिप: । अतयार्थये त्वाम् । अस्मदर्थ कथमपि भवाग्गन्तुं व्यवस्येद्वायामं कुर्यात् । अहमार्तस्त्वं चोत्रत इति भावः । मनय नजन्नत्वमच चिरेण मिचान्नोकनात् ॥ २२ ॥ पाण्डुच्छायोपवनवृतयः केतकः मूचिभिन्नै नाडारम्भगृहवालभुजामाकुलयामचत्याः । त्वय्यासने फलपरिणतिश्यामजम्बवनान्ताः संपत्स्यन्ते कतिपयदिनस्यायिहंसा दशार्णः ॥ २३ ॥

  • सञ्जलानयन: J, 11, $, 1, D.
  • परिणतफम्नश्याम• , ), S, 1)