पृष्ठम्:मेघदूतम्.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

12 त्वामासारप्रशमितवनीपप्रवं साधु मूर्भ वक्ष्यत्यध्वश्रयमपरिगतं सानुमानाम्रकूटः । न ठूद्रोऽपि प्रयमसुकृतापेष्टाया संश्रयाय प्राप्रे मिचे भवति विमुखः किं पुनर्यस्तथोचैिः॥१७॥ अध्वश्रमेण परिगतं व्याप्तं भवन्तं मानुमानद्रिराग्रकृटो मूभ्र शृङ्गण माधु मम्यग्वच्यति धारयिष्यति । यत श्रा मारण प्रणा मितवनोपप्पवस्त्वम् । स्य या ह्यस्य वेगवर्षेण दाता प्रिर्निवपितः । किमित्येतावता गिारमा वहनमित्याह । न तुद्रोऽपीत्यादि । मंश्रयाय वामा र्थ मुट्टद्यायाते सति शुद्रोऽपि दुर्जनोऽपि विमुवो भ भवति । किं पुनर्यम्तथा तन प्रकारे गोधे काव्रतः । कुत: । प्रथममुष्टतापेक्षया । श्रादावेतेन मे महदुपछतम् । इदानीमेतस्याहं प्रत्युपकरोमीति पूर्वोपकार प्रत्यान्नोचनया न पराडू रवी भावः । चुद्र: रखन्नो हस्वय । उचै: प्रांशुर्महामना द्य । व च्यतीति वहेि रूपमम् । मानुमाग्पर्वतः । तथेत्यनेनोचैिस्त्वम्य प्रसिदिमाह ॥ १७ ॥ छन्नोपान्तः परिणतफलद्योतिभिः काननात्रि नूनं यास्यत्यमरमियुनप्रेष्टाणीयामवस्यां मध्ये श्यामः स्तन इव भुवः शेपविस्तारपाण्डुः॥१८॥ स्वयि गृङ्गमुन्नते सत्याग्रकूटोऽचलो निशितं मुरयुगलानो कनीयां रम्यां दशामापत्स्यते । यत: परिणतफम्न दद्योतिभि: पछाम्रशोभिभिर्वना कम्मापकाम्न: । अतद्य कृष्णचूचुकः मम स्तपीत द्य मही कुच इवेत्युपमा । स्यित्वा तस्मिन्वनचरवधूभुक्तकुजे'मुहूर्त तोयेोत्सर्ग द्रततरगतिस्तत्परं वर्म तीर्णः । तस्मिन्शिस्वा .

  • तोयोत्सर्गाद्दुत• S