पृष्ठम्:मेघदूतम्.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

11 एतत्पुरस्तादये वल्मीकाग्रात्पिपी नकोत्वातमृत्कूटप्रान्तादाग्वण्डन स्येन्द्रस्य धनुप्रवण्डं चापैकदेश: अभवत्युत्पद्यते । सर्पगर्भ वलमी कमिति मुरचापस्य प्रावृषि प्रभव इत्यागम: । कीदृगं तत् । अनेकवर्णस्याद्रत्नच्छा छापणं शारीरमतितरां कान्तिमापत्स्यते । यथा वनवरुपस्य हरेः प्रसरस्का न्तिना पिञ्छेन वपुः कान्तिमाप्तवत् । गोपा हि प्रायेण शवरवन्मयूरपि ञ्छ्धारिणः । प्रमङ्गाच वपवर्णनमपि कविना क्रियत इति मागोप देशे ऽपि नास्य शोकस्यानवमर । व्यतिकरो मिश्रीभावः । धनुप्रखण्ड इति नित्यं समाम इति पत्वमम् ॥ १५ ॥ त्वय्यायतं कृषिफलमिति भूविलासानभिजैः प्रीतिनिग्धर्जनपदवधूलोचनैः पीयमानः । सद्यःसीरीत्कषणमुरभि टोचमारुह्य माल किंचित्पश्यात्प्रवलय गतिं भूय' एवोत्तरेण ॥ १६ ॥ मान्नमुङ्कारं' क्षेवं किंचिन्नागारुह्य पश्चादनन्तरमुत्तरेगोत्तरस्यां दिशि भभूयो बहतरं गतिं प्रवनय व्यावर्तय । मानं हि दक्षिगाणाख्यं तेन चोत्तरागा गन्तव्येति गतिप्रवलनम् । मानारोहणं वृष्टया वधूप्रीत्यर्थम् । मानेन हि तदुपरिभवमाकाशं मच्यते । कीदृशास्त्वम् । वृष्टिदानात्वय्या यत्तं छापिफलमित्यतो हतोर्जनपदवधूम्नोचनैः पीयमानः साभिस्नापं दृश्यमान: । कीदृशी: । याम्यत्वादभूविलासानभि5ि:। अत एव प्रीतिवशा त्मिन्नग्धैररुक्षे: । कीदृशं मान्नम् । मद्यस्तत्वणं सीरेण इस्लेन यदुत्कषणं विलेग्वनं तेन मुरभि मुगन्धि । हलोटाटा हि भूर्जलदजनकणव्यतिकरा त्सुरभिर्भवति । प्रवलनं स्फिरणम् । उत्तरेणेत्थनवन्त:’ ॥ १६ ॥ | C. N॥५lurgikur's Notos, p. 20, 1i॥cs ()-12 . * I'ी). wi, }. 4:) भूविकारानभिज्ञ: 1, 11 किंचित्पद्याद्व्रज स्नघुगतिभूय , M, S, I) * For ॥tld', '॥ all॥wil 11utonu।', 80 Pali। ।'।।igitl, tr॥ slatcul by Stein, vol. i, [. 425 f