पृष्ठम्:मेघदूतम्.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

10 श्राधिक्ये च द्वित्यमामेद्वितमिति महत्या मंज्ञया' ऽापितम् । गन्तामीति लुट् । परिम्नध्विति क्रियाविशेषणम् ॥ १३ ॥ अद्रेः शृझं हरति पवनः किं स्विदित्युन्मुखीभि टोत्साहयकितचकितं मुग्धसिद्याङ्गनाभिः। स्यानादस्मात्सरसनिचुलादुत्पतोदखः खं दिद्भागानां पथि परिहरन्स्यूलहस्तावलेहान' ॥१४॥ अमात्प्रदेशात्वमुत्तराभिमुग्वः रवमुङ्गच् । सरमा निचुन्ना वेतमा यचेति प्रावृट्टर्णनम् । स्वं की दृगाः । चकितचकितं सचासमुद्वक्ताभिर्मुग्ध मिवधूभिरित्थं दृष्टोत्साहो दृष्टोदद्यम: । कथमित्याह । पवनो वायुः किं एव मुग्धत्यम । किं कुर्वन् । दिङ्कागानामाणाकरिणां पथि स्यून्नहस्ताव लेहान्महाकरग्रहान्वर्जयन् । ते हि तं प्रतिद्विरदभ्रान्त्या ग्रहीतुमिच्छन्ति । दिागाद्य पाताम्नादारभ्य । यदाह । मन्दाकिन्याः पयः शेषं दिग्वार णमदाबिनम' । तथा । नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे' । चकितचकितमिति प्रकारे द्वित्यमम्' ॥ १४ ॥ रत्नच्छायाव्यतिकर’ इव प्रेक्ष्यमेतत्पुरस्ता वल्मीकायाप्रभवति धनूष्खण्डमाखराडलस्य' । येन श्यामं बपतितरां कान्तिमापत्स्यते ते बर्हणेव स्फुरितरुचिना गोपवेशस्य ' विष्णोः॥१५॥ I, MI, S; 1. 2 but ५०० p. 11, 10to 2

  • •वेषस्य

, 11, $, 1);