पृष्ठम्:मेघदूतम्.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अा कलासाविसकिसलयच्छेदपायेयवन्तः संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ १२ ॥ तत्त्वदीयं ध्वनितमाकार्य तव राजहंमा अनुचराः कैस्नामाद्रिपर्यन्तं भविष्यन्ति । यतो मानमोत्का मानसोम्मनम: । प्रावृषि हि ते गारणार्थ तव यान्ति । किं तद्भर्जितमित्याह । यन्महीमवनिमुच्छिनिन्ध्रामुतशिानि न्धाख्यकुमुमां विधातुं प्रभवति शक्रोति । तानि हि मेघगर्जितेन जायन्त । अत एव तदवन्ध्यं सफन्नम । श्रवणमुभगं कर्णमुग्वकारीति चाटुपदम । कीदृशा हंमा: । विमानां किमन्न यानि तेषां छेद: रवण्डः स एव पाथेयमध्वभोजनं विद्यते येषां ते तथोक्ता: । विमकिसस्नयच्छदैव पाथेयवन्त इति विग्रहः । श्रा केला मादित्यव्ययीभावो विभाषित: ॥ १२ ॥ मार्ग तावच्छ्णु कथयतस्त्वप्रयाणानुकूलं संदेशं मे तदनु जलद श्रोष्यसि श्रोचपेयम्'। खिन्नः खिन्नः शिखरिष् पदं न्यस्य गन्तासि यच क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपयुज्य' ॥१३॥ हे जलद मम गदतो ऽध्वानं तावद्भवद्रम भहितमा कर्णय । तदनन्तरं श्रोचपयं कर्णानन्दनं संदेणं श्रोप्यसि निशामयिष्यसि । कीदृशं मार्गमित्या मुकून्यमाह । वित्र: रिवत्र इति । श्रान्त:" मंस्त्वं यत्र मार्गेऽद्रिषु पदं न्यस्य क्रमं निक्षिप्य गन्तामि याम्यमि ची राणप्रायद्य नदीनामगुरु तोयमुपयुज्य पीत्वा शीघ्र यास्यसि । पागविश्रामो हि पथि गुतरा मुपयुजेयत। तदनुतदुपरीत्यादयः पूर्वकविप्रयोगदर्शनात्साधवः। अव्ययेन हि षष्ठीममामो निषिध्यते' । श्रोधपेयमिति छात्थेरधिकार्थवचने ' । खित्र: वित्र इत्यादावाधिकेय द्वित्वमिति कर्मधारयवत्वात्सुनुप्र भवति । 1, 2, 40 ; i, 4, 71. मः 1।11. 11,

  • विश्राक्त: A, 13, 0, 1)
  • Pin. wi, 1, 11 ;