पृष्ठम्:मेघदूतम्.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यस्मादे कामात मदनवागुरा पीडितास्त चेतनाचेतनषु सिंहपादपादिषु प्रणयटपणाः प्रार्थनादीना भवन्ति । न हि ते विषयमविषयं वा विवेतुं समर्था इति भङ्गा कवि: स्वदो पं निरस्यति ॥ ५ ॥ तामेव याञ्चां चाटुपूर्विकामाह । जातं वंशे भुवनविदिते पुष्करावर्तकानां तेनार्थिवं त्वयि विधिवशादूरबन्धुर्गतोऽहं याचवा वन्ध्या' वरमधिगणे नाधमे लब्धकामा। ६ यतस्त्वाम हमेवंविधं वदा तो ऽहं प्रार्थित्व प्राप्त । कीदृशा म । पुष्कररावर्तकानां प्रन्नयमेघानां वंशे कुने जातमिति कुनीनत्वोक्तिः । तथा मघोन इन्द्रस्य प्रकृतिपुरुपममा त्यपुरुषमिति प्रभावकथनम् । प्रष्टतिपु ह्यमात्या: प्रधानभूता: । इन्द्रस्य च मेघा एव प्रियकराः । प्रकृतिषु प्रकृतियासाविति वा पुरुषः प्रकृतिपुरुषः ॥ स्वाम्यमात्यौ च रा द्रं च कोशो दुर्ग व स्नं मुहृत् । सप्त प्रष्टतयो हो ताः सप्ताङ्ग राज्यमु वच्यति । पुष्पमेघीष्टतात्मेति । । अत एव विधिवशादहं दूरबन्धुरसंनिहि तदारस्त्वव्यर्थित्वं गतो याज्ञयाकर: मपत्र: । यदेव वंगुणयुक्तोऽहं तर्हि किमित्येतावता मय्यर्थनेत्याह । यस्मादधिगुगे कुम्नादिगुणोत्कृष्ट पुरुषे याचा वन्ध्या निष्फन्ना वरं भद्रमम् । अस्नज्जावहत्वात् । न स्वधमे निष्ठ टे स्लब्धकामा प्रामेष्टायपीति । भित्रनि ङ्गत्वेऽपि सामान्योपक्रमात्सामाणा धिकरण्यम्। यथा। वरं कूपाताद्वापीत्यादी' ॥ ६ ॥ न च तवामदर्थनानङ्गीकरणं" युक्तमित्याह । संतप्तानां त्वमसि शरणं तत्पयोद प्रियायाः संदेशं मे हर धनपतिक्रोधविष्ट्रोषितस्य । पुष्कला" | * मोघा ], [, $, 1). * \[n॥, ix, 2)4.

  • From tle lf।l l।'ntr ; 60 ]Biltlingk',

I॥ticle S)”icle, No. 5059. ० ०दर्थानङ्गी०4; •दथर्थादनङ्गी०], 0