पृष्ठम्:मेघदूतम्.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गन्तव्या ते वसतिरलका नाम यष्टेष्वराणां बाह्योद्यानस्यितहरशिरश्चन्द्रिकाधौतहम्य ॥ ७ ॥ हे पयोद मंतप्ता नामम्वुदानेन स्वं यदा शारणं चाणं भवसि तन्ममापि विरहसंतप्तस्य संदेगं वात्तं प्रियाया: मका प्रां हर नय प्रापय । धनपति क्रोधवि थपित स्यति संतप्तत्व प्रतिपादनम् । ष्ट मया गन्तव्यमित्याह । गुह्यकाधिपानां वसतिरस्नका नाम पुरी ते गन्तव्या यातव्या । न च सा दुनेित्याह । । बाह्योदाने कैन्नासोपवने । वाह्य च तदुदानं च । तच मियती यो हरम्त म्य शिरद्यन्द्रिक या धौतानि ६ म्र्याणि यच सा दिनेऽपि विद्याम्नितमंौ६धा । त इति ष्ट त्यानां कर्तरि वा ॥ ७ ॥ त्वामारूढं पवनपदवीमङ्गहीतालकान्ताः प्रेष्ष्यिन्ते पयिकवनिताः प्रत्ययादाश्वसनयः । कः संनडे विरहविधरां त्वय्यपेठेत जायां न स्यादन्योऽप्यहमिव'जनो यः पराधीनवृत्तिः॥ ८ ॥ वातमार्ग रवमुङ्गतं भवन्तं पान्थाङ्गना विरहिण्योऽन्न कानुरिव प्य द्रचयन्ति । यतः प्रत्ययात्रियोत्पादनादायमन्य: । अयं जीमूत छतेत्याह । स्वयि संग दे छतोदद्योगे मति वियोगाकुन्नां प्रेयसी क उपेचे त विराहयेत् । यद्यन्योऽपि जनमतादृशो न स्यात् । की दूग : । मादृशाः पराधीनवृत्तिः" । अथ वा कोऽन्यो जनो जायामुपेतेत्यच संबन्धः । स्वाधीना हि कान्ताभिः सह रममाणाः प्रावृपमतिवाहयन्ति । संनद्यादय । दुर्जनेति व तुमाह ]. [

  • Pin. i, 3, 71.

13 ॥l 1) roud यदि मातृशो दुर्भगोऽन्यो ऽपि परायत्तो []) infort वनो] भवेत. 0 0॥ite the text 11 (0111111011tary of wor५०० 7

  • ० द्यसत्थ: II, S.