पृष्ठम्:मेघदूतम्.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततो ऽ संौ गुह्यकम्तमै मेघाय स्वागतं व्याजहार । शोभनमागतं ते ऽस्त्यित्यव्रवीत् । प्रीतिप्रमुरवाणि तेहपूर्वकाणि वचनानि यत्र स्वागत तद्यथा । भद्र म्वस्यो ऽमि । कुगम्नं ते सर्वव । विश्रम्यताम् । पविची किय तामिदं स्यानमिति । कीदृशो ऽ संौ । जीमूतन मेघेन स्वकुगन्नमयीमात्म श्रेयोरुपाँ प्रवृत्तिं वात्तं हारयिष्यन्नायविप्यन् । यतो ऽ संी दयिताया जीवितान्नम्वनं प्रासंधारणमर्थयते । भर्तृकन्याणाधिगमाद्धि प्रियतमानां समाश्यामो जायते । कीदृणाय तमेि । सरसैः कुटजकुमुमैः कल्पिताघर्याय विहितपूजाय । अत एवामी ग्री त: । आ पाढस्य प्रशामदिवम इति' य एवार्थ उक्त: म एव प्रत्यासन्ने नभसीत्यनूदितः । नभाः श्रावणः । यदि वा जम्नदनिचितत्वात्प्रत्यासने निकटवर्तिनी व नभमि गगन इति व्याख्य यमिति केचित् । गगन एव जीमूतो वा तं जयति । स हि प्रीतिं कुर्वना ययति । प्रीत्या हारयिष्यनिति णिजुत्पत्ति: । ततो नृट् शेोपे चेति चकारात्क्रियार्थायामुपपदे स्मृट् । प्रवृत्तिं हारयितुं स्वागतं व्याजहा रेत्यर्थः । जीमूतनति इक्रोरन्यतररयामिति' पो यथाप्रामं कर्तृत्वम् । तस्मा इति क्रियया यमभिप्रति म संप्रदानमिति' संप्रदानवचनम् ॥ ४ ॥ नन्वचेतनस्य मेघस्य दूत्यं कथमित्याह । धमज्योतिःसलिलमरुतां संनिपातः झ मेघ संदेशार्थाः क पटुकरण: प्राणिभिः प्रापणीयाः । इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे कामार्ता हि प्रणयकृपणायेतनाचेतनेषु ॥ ५ ॥ गुह्यक: पुण्यजन श्रीत्मुकयादुत्कण्ठावशादित्येवमपरिगणयनविमृशंस्तं मेघं ययाचे प्रार्थयत । किमित्याह । छा मेघ: छ संदेशाथ वात्तवस्तूनि । मेघम्तावमयोतिःसनिम्नमरुतां समुदायः । धूमादिमयान्यचेतनानि ह्यभ्राणि । संदेशार्थाः पटुकरणेथतुरेन्द्रियैः प्राणिभिर्मानवः प्रापणीया नेतुं शकया: । न तु निर्बुदिभि: । कथं तद्धेतदसी न विमृष्टवानित्याह ।