पृष्ठम्:मेघदूतम्.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्य व प्रकी डार्थ तटाघातकेनिनिमित्तं परिणातो दत्तप्रहारो यो गजस्ताव प्रेक्षणीयं दृश्यम् । मानुम्नप्रेभनिभमित्यर्थः । कदा । श्राषाढस्य प्रामदिवसे ममाप्तिदिने ग्रीष्मावसाने । केचित्तु शाकारथ कारयोर्निपिसारुरूप्यमोहात् प्रथम इत्यूचुः कथं कथमपि चैतमेवार्थ प्रतिपन्नाः । वर्षाकालस्य प्रमुतुतस्वा दादिदिनमित्येतत्वतीव विरुद्यम ॥ २ ॥ तस्य स्यित्वा कथमपि पुरः केतकाधानहेतो रन्तर्वाप्पश्चिरमनुचरो राजराजस्य दध्यौ । मेघालोके भवति सुखिनोऽप्यन्ययावृत्ति चेतः कण्ठायेषप्रणयिनि जने किं पुनर्दूरसंस्ये ॥ ३ ॥ तस्य जीमूतस्य पुरो ऽयत: कथमपि स्थित्वा राजराजस्य वैश्रवणस्यानु चरो भृत्यो ऽन्तर्वाप्पो ऽ लुकण्ठः किमप्यजायमानं वस्तु चिरं दध्यावचि न्तयत् । की दूशास्य । केत काधानहेतोः केतकाख्यपुष्पजनन कारणस्य । प्रावृषि तेषामुद्भवात्। अथ जनदर्शनमावेण कमादस्यान्तर्वाप्पस्वं ध्यानं चेत्याह । मुग्विनोऽप्यविथुक्तस्यापि भघालोके वर्षाकाले चेतो ऽन्यथावृत्ति सविपर्ययमनल्पोत्कण्ठासंकुलम् । किं पुन: कण्ठाथेष प्रणयिनि प्रियतमाख्ये जने दूरवर्तिनि मति । वर्षासमयमागतमवलोक्य स्वस्था अपि यचोत्क एण्ठन्त तव विरहिाणां का कथेत्यर्थः । काष्ठापि एव प्रणयोऽर्थिता विद्यते यस्य । मेघा श्रालोकयन्ते यमित्रिति वपर्याः । स्वरुपात्प्रच्युतावस्यमन्यथा वृति ॥ ३ ॥ प्रत्यासने नभसि दयिताजीवितालम्बनायी जीमूतेन स्वकुशलमयी हारयिष्यन्प्रवृत्तिम्। स प्रत्ययैः कुटजकुसुमैः कल्पितार्याय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥

  • कौतुकाधान• , MI, S.

नार्थ S. 2