पृष्ठम्:मेघदूतम्.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रयमेषु ॥ १ ॥ कथियक्ष: पुण्यजनो रामगिर्याश्रमेषु चित्रकूटाचम्न तपोवनेषु वसतिं चक्रे व्यधात् । निजपुरीमम्न कामपहाय तत्र वामे कारणमाह । भर्तु प्रभोर्धनदम्य शापेना म्र्तगमितमहिमा नाटतेजाः । कीदृशेन । कान्ताविर हगुरुगा प्रियाविरहदुःसहन । तथा वर्षभोग्येण' संवत्सरमनुभाव्येन । किमिति तेनास्य गापो ऽ दायी त्याइ । स्वाधिकारप्रमत्तो निजव्यापाराव प्ति: । म हि जायायाँ व्यसनित्वात्स्वमधिकारमनपेक्षमाणो राजराजेन । तयेव तव वर्प विरहोऽनु । महिमा ते न यत्विति शाप्तः । रामाद्रिमतः स आययो । की तृप्विाश्रमेषु । जनकतनया रुन्नानपुण्योदकेषु सीतामज्ज नपविवतोयेपु । यदध्यामितमर्ह द्भिस्तवि तीर्थ प्रचक्षते' । राघवसंनि धानेऽपि सीतायाः प्रशांसा शृङ्गाराश्रयत्वेन काव्यम्य चिकीर्षितत्वात् । व भोग्यो वर्षभोग्य: । काम्ना अत्यन्तसंयोगे चेति समासः । रामगिरिरच विचकूटः । न तु चाप्यमूकः । तव सीताया वामाभावात् । सर्वच मन्दाक्रान्ता वृत्तम् । प्रयासविप्रल्नगमो रमः ॥ १ ॥ तस्मिन्नद्रौ कतिचिदवलाविप्रयुक्तः स कामी आपाढस्य प्रशमदिवसे' मेघमाष्ट्रिाष्टसार्नु वप्रक्रीडापरिणतगजप्रेटणीयं ददर्श ॥ २ ॥ घिषकूटे मेघं ददर्शालोकितवान् । अबस्नाविप्रयुक्तः प्रियाविरहितः । अत्य दौर्बलात्कनकवन्न यभ्रंशेन सौवर्णकटकपातेन रिफ़ प्रकोष्ठः शून्य भुञ्ज:। कामी व्यसनी। कीदृशम् । श्राथिष्टमानुमानिङ्गिताद्रिप्रस्थम् । अत । •भोग्येण A, ], 0, 1); cf. 1, 1, 10to t; * 17॥॥॥॥॥४॥७॥itl।।४१,

  • प्रथमदिवसे 1, MI, S.