पृष्ठम्:मेघदूतम्.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यस्य भृङ्गावलिः कण्ठे दानाम्भोराजिराजिते । भाति रुद्राक्षमानव स नः पायाङ्गणाधिपः ॥ १ ।। कालिदासवचः कुञ्च व्याख्यातारो वयं व च । तदिदं मन्दीपन राजवधूमप्रकागानम् ॥ २ ॥ तथापि क्रियतेऽस्माभिमेघदूतस्य पञ्चिका । उन्वताश्रयमाहात्म्यस्वरुपख्यातिलाल सैः ॥ ३ ॥ अथ यदेतद्भवाग्व्याचष्टे किमेतदुच्यते । मन्त्रदृतश्रवणादद्यभावान्महा काव्यमपि रतण्डकाव्यवत्र भवति । तथाख्यायिकाव्यपदेशास्तु दूरापेत एवाच । प्रावृडाश्रयः प्रवामविप्रस्नम्भः कवेर्वर्गयितुमिष्टोऽच । स च नायकमनाश्रित्य वर्णमानस्तथा ' रसवत्तां न धारयति । न च शृङ्गा रविधानम् । गुह्यको ऽत्र नायकतयाश्रितः । तस्य च विरहोमक्तस्वा दूत्ये मेघप्रेरणमपि' नायुक्तमिति केनिकाव्यमित्येतत्सर्व' खस्यम् । कश्चित्कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः । शापेनास्तंगमितमहिमा वर्षभोग्येण' भर्तुः । ! This wor60 is fo॥ l only in ]). T10 wlolo Bulbou011 pmesng० ॥8 far as wore 1 (of t10 t(xt is ॥iting i॥ ५ ॥ l 0.

  • वर्णमान० ], 1) * मेघे ], [0 * • काव्यमयेत• 13, 1).
  • स्वाधिकारात्प्रमत: , MI, S. भोयन A, 12, (0, 1). Tho

realing of th0 text is reguircl in accordance with Pan. wi, 4, 1:3.