सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतपरीक्षानाम सप्तमं प्रकरणम् ७५ तथार्य रत्नकूटसूत्रे- यथा हि दीपो लयन चिरस्य कृतो हि गेहे पुरुषण केनचित् । तत्रान्धकारस्य न भोति एवं चिरस्थितो नाहमितो गमिष्ये ॥ तमोऽन्धकारस्य न शक्तिरस्ति कृते प्रदीप न विगच्छनाय । प्रतीत्य दीप च विनश्यते तमो भयपि शून्यं न च किच मन्यति ॥ ज्ञान तथा आर्य पतीत्य नासव अज्ञानल शोपचित विगच्छति । संपर्क तेषां न कदाचि विद्यते ज्ञानस्य क्ल शस्य च नित्यकालम् ॥ ज्ञान न कल्पति अजानु नो भवेत् ज्ञान प्रतीत्यैव विनश्यते तमो। भयपि अग्राह्य खपुष्यसनिभं ज्ञान तथाज्ञानु भयपि शून्य ॥ इति । मञ्ज व्याख्या ॥ अन्यच्च, प्रदीपस्य खपरात्मप्रकाशकत्व यद्यङ्गीक्रियते तर्हि प्रदीप- प्रतिवद्धस्य तमसोऽपि तुल्ययुक्त्या खपरावरकत्वमङ्गोकर्त्तव्यम् । प्रसिद्धञ्च लोके वाधकस्य वाध्यविपरीतव्यापारवत्त्वम्, यथा अवि- द्यायाः संसारजनकत्व, तहाधकस्य तत्त्वज्ञानस्य संसाराजनकत्वमिति । एवञ्च सति तमो यदि स्वात्मान पर वा आवृणोति तदैव तमोवाधकस्य प्रदीपस्यापि स्वपरात्मप्रकाशकत्व युज्यते । तस्मात् प्रदीपस्य स्वपरात्म- प्रकाशकत्वमङ्गोकुभिरवश्यमेव तमसोपि खपरावरकत्व खोकर्तव्यं