सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ मूलमध्यमककारिका is strictly untenable. So to regard the would-be-born lamp as destroyer of darkness is not logical, for in that state there is no possibility of contact between the two (darkness and the lamp). यदि च स्वपगत्मानौ प्रदीपः प्रकाशयतीति परिकल्प्यते त्वया, तम- सोऽपि तर्हि प्रतिपक्षभूतस्य स्वपरात्मनोः प्रच्छादन प्रकल्प्यतामित्याह- प्रदीपः स्वपरात्मानौ सपूकाशयते यदि । तमोऽपि स्वपरात्मानौ छादयिष्यत्यसंशयम् ॥१२॥ प्रतिहन्दित्वात् प्रदीपवत्तमोऽपि स्वपरात्मगतं व्यापार करिष्यति, ततश्च परवदात्मानमपि छादयिष्यति। यदि चात्मान' छादयेत्त- मस्तस्यैवानुपलब्धिः स्यात्, घटादिवत्तमसा प्रच्छादितत्वात्। अतएवो- तामार्योपालिपृच्छायाम्- इह सासनि सूरमणीये प्रव्रजथा ग्रहिलिङ्ग जहिला। फलवत्तु भविष्यथ श्रेष्ठा एषु निदेशितु कारुणिकेन ॥ प्रवजित्वा रहिलिङ्ग जहित्वा सर्वफलस्य भविष्यति प्राप्तिः । पुन धर्मसभाव तुलित्वा सर्वफला न फला न च प्राप्तिः ॥ अलभन्त फल तथ प्राप्ति आश्चरिय पुन जायति तेषां । अहोऽतिकारुणिको नरसिंहो सुष्टुपदेशित युक्ति जिनेनेति ॥