सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ मूलमध्यमककारिका स्यात्। तथात्वे च पुनः आत्मवरूपावरकस्य तमसो नोपलब्धि- गन्धलेशोऽपि सम्भाव्येत । आतखरूपस्य प्रकाथायोग्यतया तमसः आच्छादितस्वरूपत्वेन प्रकाशानहत्वात् बुद्धिग्रहणासम्भवेन उपलब्धिरव न स्यात्। उपलब्ध्यविषयकत्वे च तस्य नहि निर्वचनादिकमपि सम्भवति। उपलब्धियोग्यतारहितस्य कथमपि केनापि निर्वचना- सम्भवेन तमोऽस्ति इत्येवमेव न निवक्तुं शक्यते। एतदभिप्रयेणाह प्रदीप इति। प्रदीपस्य स्वपरात्मप्रकाशकत्व' युक्त्या खण्डितमपि यदि तत्रैवाभिनिवेशदायत् भवतां चित्त'स'लग्नमेव स्यात् तदा 'तुष्यतु दुर्जन'इतिन्यायेन' पुनरेतदुच्यते यत्, प्रदीपो यदि भवतां सिद्धान्तरीत्येव स्वात्मान परञ्च प्रकाशयेदिति स्वीक्रियते एव, तथापि प्रदोपप्रतिवहस्य तमसोऽपि स्वात्मन: परस्य च आवरकत्व कल्पनीयं स्यात्, वाध्यस्यापि वाधकविपरीतव्यापारवत्त्वनियमात् । एवञ्च सति खात्मानमपि आच्छादयतः तमसः नैव कथमपि बुद्धया ग्रहण सम्भवेत्, बुद्धौ स्वाकारसमण विना भवन्मते विषयोपलब्धि न सम्भवति। स च विषयः स्वयमेव स्वात्मानमाच्छादयतीति चेत् आवृतस्य बुद्धौ स्वाका रसमर्पणमेव न घटते। तत् कथं तस्योपलब्धिः ? सर्वथा उपलब्धा- योग्यस्य कथमपि ज्ञानासम्भवेन तदादाय कथं वा विचारणादिक सम्भवेदिति तमसो निर्धारणासम्भवात् भवतःसिद्धान्त एव छिन्नमूलः स्यादिति तात्पर्य्यम् ॥१२॥ tata-foarna 10 46777 Garft galica sfaturaat 69, fi fapaatana patet f69 (stre alt etffc9e ) TS1011 OTET

  1. 112 211 Tra gli oca faraatita ci facuta afany pete all

काबनौन छानकारिनन वाधक ।

  1. 1 2171797 Tiesi atata fara

GF 67 914 493 aree Betsi 97 fata faacat fatito pola श्रेया थाटक। बाटनाक परे घटक थकान कटन, पाककात मई घोटक ologifo pfaan atosti पवन खतौल निकटक ७ अबदक का कटन, रे। नौकनि कब्रिटन देश

  1. 19 pfalu Beta 66 ta fagcp 493 4907 optogtfro pisat