सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रागरतापरीक्षानाम सप्तमं प्रकरणम् ५१ निगमनस्थानीयत्वेन प्रतिज्ञातार्थस्य पुनः कथनेपि न दोषः इति ध्येयम् । • उत्पादस्य स्थितर्भङ्गस्य वा यदि संस्कृतत्वमिष्ट स्यात्तदा प्रत्येकमेव उत्पादादीनमावश्यकता भवत्। तथाच उत्पादस्यापि उत्पाद- स्थितिभङ्गाः सन्तीति खोकरणीयम् । एवं स्थितिभङ्गयोरपि। एवञ्च सति उत्पादादीनामुत्पादादिखीकारे उत्पादोत्पादकस्य कल्पितस्य उत्पादस्यापि पुनरुत्पादकतया अपरः कश्चिदुत्पादः स्वीकरणीयः । एवमस्यापि अपर इत्यनवस्था। एवं स्थितिभङ्गयोरपि विभावनीयम् । तथाच नेतादृश लक्षण सम्भवेत्। असक्तत्वं च संस्कृतरूपलक्ष्या- वृत्तितया न तस्य लक्षणत्व सङ्गच्छते तदवृत्तिधर्मस्य तल्लक्षणत्वायोगा- दिति तात्पर्य्यम् ॥३॥ State-egte frío 97: 55 796 2199 #tføtte fasta pri रवारछ । परे लाटक मरे विकारजन शुनजटलश्च कशिवा थमाशत नमशन 711 961515 i teata, fufo 97 50 STÍFStop af 770 afaanya कता न जाश झेल रेशननबालारकत नान, शिति ७ ग अवशरे ft af $691 Org1 peca tentang te917, fpfo, 557 गानि८७ रन पतः शिति ७ उप मन्चटक्क परे नि मग पर शेव। ११९ क्रम ca 77771CAME pauerat & 1 91763 991 3115 i 203te teapta बजिक मश्रु वनिया नौकनि कब्रिटन मःऋटउन नकष निधीन पामरुत झेया 91973, at tatístep tayo afa31941 fata cu fatata afatan 87 760379560 9169 at opte cota ertas 189077 चडिटक मन८उत नकष वन। मलव नटर ॥७॥ English Translation :-Discussion about origin, existence and decay has been made in the first verse. This verse reopens the topic and brings it to a close. Should origin, existence and decay be regarded as constituted, each of them should be imagined as possessing origin, existence and decay. In that case we should admit origin, existence and decay of origin itself and the same is applicable in case of existence and decay. It leads to the defect called infinite re- gress (Anavastha). So we find that origin, existence and decay