सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ मूलमध्यमककारिका in either of the cases (if they be constituted or unconstitu- ted) can not be regarded as characteristics of constituted object. ॥3॥ तदेवमुत्पादादीनामनवनवस्था परिहरनाह, उत्पादोत्पाद उत्पादो मूलोत्पादस्य केवलम् । उत्पादोत्पादमुत पादो मौलो जनयते पुनः ||४|| हिविधी प्रत्पादः। एको मोल उत्पादः । अपरश्च उत्पादोत्- पादसजकः । उत्पादस्योत्पादः उत्पादोत्पाद इति कृत्वा। तत्र योऽयमुत्पादोत्पादस'नकः उत्पादः स मूलोत्पादस्य केवलमुत्- पादकः । त चेदानीमुत्पादोपादाख्यमुत्पाद मौल उत्पादो जनयति। तदेव परस्परनिर्वर्तनादस्ति च विलक्षणी उत्पादादीनां न चानवस्थाप्रसङ्ग इति। 9 1 मञ्ज व्याख्या। ननु संस्कृतत्वमेव उत्पादादीनामङ्गोकर्त्तव्यमन्यथा संस्कृत- लक्षणत्वेने तेषामुपादानं न भवेत । तेषां संस्कृतत्व उत्पादादीनामपि उतपादाद्यङ्गीकारप्रसङ्गप्रसञ्जितानवस्थादोषपरिहारार्थ पुनरन्या सरणि- रात्रीयते। तत्रायमाशयः, उत्पादस्य उत्पादान्तराङ्गीकार नैव अनवस्था सम्भवति, यतः उत्पादस्यैव अपरः कश्चिदुत्पादः खीक्रियते न खलु तस्यापि पुनरुत्पादान्तरम् । तथाहि लक्षणघटकप्राथमि- कोत्पादः खलु मौलिक उत्पाद इति ग्राह्यताम् । तस्य य उत्पादः स किल उत्पादोत्पाद इति हितोयोत्पादतया हि ग्टह्यताम् । तथाच मौलोत्पादस्य जनकः खलु हितोयोत्पादः। तस्य च जनकत्व न प्राथमिकमौलोत्पाद एव धर्त व्यः अन्यस्याप्रयोजनत्वात । एवञ्चत हितीयोत्पादाधिकोत्पादस्य अनङ्गीकर्तव्यतया अनवस्थादोषः चिर तिरोहितः स्यादित्यभिप्रायेणाह उत्पादोत्पादेति। पूर्वपक्षाभिमतेय कारिका। उत्पादस्य उत्पादः उत्पादोत पादः। अयमेव हितीयोत्-